महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव...

87
. महाभारत ी पव sanskritdocuments.org July 23, 2013 . . . . . . . . . . . . . . . .

Transcript of महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव...

Page 1: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

..महाभारती पव

sanskritdocuments.orgJuly 23, 2013

.

.

.

.

.

.

.

.

.

.

.

.

.

.

.

.

Page 2: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा
Page 3: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

महाभारत - ी पव

िवशोकपव १अाय ००१ . . . . . . . . . . . . . . . . . . . . . . १अाय ००२ . . . . . . . . . . . . . . . . . . . . . . ५अाय ००३ . . . . . . . . . . . . . . . . . . . . . . ८अाय ००४ . . . . . . . . . . . . . . . . . . . . . . १०अाय ००५ . . . . . . . . . . . . . . . . . . . . . . १२अाय ००६ . . . . . . . . . . . . . . . . . . . . . . १४अाय ००७ . . . . . . . . . . . . . . . . . . . . . . १६अाय ००८ . . . . . . . . . . . . . . . . . . . . . . १८

ीपव २४अाय ००९ . . . . . . . . . . . . . . . . . . . . . . २४अाय ०१० . . . . . . . . . . . . . . . . . . . . . . २६अयोभीमभनम ् . . . . . . . . . . . . . . . . . . . . २९अाय ०११ . . . . . . . . . . . . . . . . . . . . . . २९अाय ०१२ . . . . . . . . . . . . . . . . . . . . . . ३२अाय ०१३ . . . . . . . . . . . . . . . . . . . . . . ३३अाय ०१४ . . . . . . . . . . . . . . . . . . . . . . ३६अाय ०१५ . . . . . . . . . . . . . . . . . . . . . . ३८अाय ०१६ . . . . . . . . . . . . . . . . . . . . . . ४१अाय ०१७ . . . . . . . . . . . . . . . . . . . . . . ४७अाय ०१८ . . . . . . . . . . . . . . . . . . . . . . ५०

i

Page 4: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

ii महाभारत - ी पव

अाय ०१९ . . . . . . . . . . . . . . . . . . . . . . ५३उरािवलापः . . . . . . . . . . . . . . . . . . . . . ५५अाय ०२० . . . . . . . . . . . . . . . . . . . . . . ५५अाय ०२१ . . . . . . . . . . . . . . . . . . . . . . ५९अाय ०२२ . . . . . . . . . . . . . . . . . . . . . . ६०अाय ०२३ . . . . . . . . . . . . . . . . . . . . . . ६२अाय ०२४ . . . . . . . . . . . . . . . . . . . . . . ६७अाय ०२५ . . . . . . . . . . . . . . . . . . . . . . ७०

ापव ७५अाय ०२६ . . . . . . . . . . . . . . . . . . . . . . ७५

जलदािनकपव ८०अाय ०२७ . . . . . . . . . . . . . . . . . . . . . . ८०

Page 5: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

॥ महाभारत ीपव ॥

िवशोकपव

अाय ००१जनमजेय उवाच ॥

हते यधन े चवै हत े सै े च सव शः ।धतृराो महाराजः ुा िकमकरोनु े ॥ ००१ ॥

तथवै कौरवो राजा धम पुो महामनाः ।कृपभतृयवै िकमकुव त त े यः ॥ ००२ ॥

अाः तुं कम शापाोकािरतः ।वृामुरं िूह यदभाषत सयः ॥ ००३ ॥

वशैपंायन उवाच ॥

हते पुशते दीन ं िछशाखिमव ुमम ।्पुशोकािभसतंं धतृरां महीपितम ् ॥ ००४ ॥

ानमकूमापं िचया समिभतुम ।्

Page 6: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

२ िवशोकपव

अिभग महााः सयो वामवीत ् ॥ ००५ ॥

िकं शोचिस महाराज नाि शोके सहायता ।अौिहयो हतााौ दश चवै िवशां पत े ॥ ००६ ॥

िनज नयें वसमुती शूा संित केवला ॥ ००६ ॥

नानािदः समाग नानादेया नरािधपाः ।सिहताव पुणे सव व ै िनधनं गताः ॥ ००७ ॥

िपतणॄां पुपौाणां ातीनां सुदां तथा ।गुणां चानपुूण तेकाया िण कारय ॥ ००८ ॥

वशैपंायन उवाच ॥

तुा कणं वां पुपौवधािदतः ।पपात भिुव ध ष वाताहत इव ुमः ॥ ००९ ॥

धतृरा उवाच ॥

हतपुो हतामाो हतसवसुनः ।ःखं ननू ं भिवािम िवचरिृथवीिममाम ् ॥ ०१० ॥

िकं न ु बिुवहीन जीिवतने ममा व ै ।नप इव मे जराजीण पिणः ॥ ०११ ॥

तराो हतसुतचु व ै तथा ।न ािजे महाा ीणरिमिरवाशंमुान ् ॥ ०१२ ॥

न कृतं सुदां वां जामद जतः ।नारद च दवेषः कृपैायन च ॥ ०१३ ॥

Page 7: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ००१ ३

सभामे त ु कृने येयोऽिभिहतं मम ।अलं वरैणे त े राजुः सृतािमित ॥ ०१४ ॥

त वामकृाहं भशृं तािम म ितः ।न िह ोताि भी धमयंु भािषतम ् ॥ ०१५ ॥

यधन च तथा वषृभवे नदतः ।ःशासनवधं ुा कण च िवपय यम ् ॥ ०१६ ॥

ोणसयूपरागं च दयं म े िवदीय त े ॥ ०१६ ॥

न राानः िकिरुा सय ृतम ।्यदें फलमहे मया मढूने भुत े ॥ ०१७ ॥

ननू ं पकृतं िकिया पवूष ु जस ु ।यने मां ःखभागषे ु धाता कम स ु युवान ् ॥ ०१८ ॥

पिरणाम वयसः सवबुय मे ।सुििवनाश दवैयोगापागतः ॥ ०१९ ॥

कोऽोऽि ःिखततरो मया लोके पमुािनह ॥ ०१९ ॥

तामवै पयु पाडवाः सिंशततम ।्िववतृं लोक दीघ मानमाितम ् ॥ ०२० ॥

वशैपंायन उवाच ॥

त लालमान बशोकं िविचतः ।शोकापहं नरे सयो वामवीत ् ॥ ०२१ ॥

Page 8: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

४ िवशोकपव

शोकं राजपनदु तुाे वदेिनयाः ।शाागमा िविवधा वृेो नपृसम ॥ ०२२ ॥

सृये पुशोकात यचमु ुनयः परुा ॥ ०२२ ॥

तथा यौवनजं दप मािते त े सतु े नपृ ।न या सुदां वां वुतामवधािरतम ् ॥ ०२३ ॥

ाथ न कृतः किुने फलगिृना ॥ ०२३ ॥

तव ःशासनो मी राधये रावान ।्शकुिनवै ाा िचसने म ितः ॥ ०२४ ॥

श यने व ै सव शभतूं कृतं जगत ् ॥ ०२४ ॥

कुवृ भी गााया िवर च ।न कृतं वचनं तने तव पुणे भारत ॥ ०२५ ॥

न धमः सृतः कििं युिमित वुन ।्िपताः ियाः सव शणूां विध तं यशः ॥ ०२६ ॥

मो िह मासीन मं िकिवान ।्धधू रणे या भारलुया न समं धतृः ॥ ०२७ ॥

आदाववे मनुणे वित तं यथा मम ।्यथा नातीतमथ व ै पाापने युत े ॥ ०२८ ॥

पुगृा या राजियं त िचकीष ता ।पाापिमदं ां न ं शोिचतमुहिस ॥ ०२९ ॥

मध ु यः केवलं ा पातं नानपुयित ।

Page 9: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ००२ ५

स ो मधलुोभने शोचवे यथा भवान ् ॥ ०३० ॥

अथा शोचाोित न शोचिते सखुम ।्न शोचियमाोित न शोचिते परम ् ॥ ०३१ ॥

यमुादियािं वणे पिरवेयते ।्दमानो मनापं भजते न स पिडतः ॥ ०३२ ॥

यवै ससतुनेायं वावायसुमीिरतः ।लोभाने च सिंसो िलतः पाथ पावकः ॥ ०३३ ॥

तििमे पितताः शलभा इव त े सतुाः ।ताेशवािच िन द धा ं शोिचतमुहिस ॥ ०३४ ॥

यापुातकिललं वदनं वहस े नपृ ।अशामतेि न शसंि पिडताः ॥ ०३५ ॥

िवुिला इव तेाहि िकल मानवान ।्जहीिह म ुं बुा व ै धारयाानमाना ॥ ०३६ ॥

एवमाािसतने सयने महाना ।िवरो भयू एवाह बिुपवू परंतप ॥ ०३७ ॥

अाय ००२वशैपंायन उवाच ॥

ततोऽमतृसमवैा ैा दयुषष भम ।्

Page 10: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

६ िवशोकपव

विैचवीय िवरो यवाच िनबोध तत ् ॥ ००१ ॥

िवर उवाच ॥

उि राजिं शषे े धारयाानमाना ।िरजममा नां सवषामषे िनण यः ॥ ००२ ॥

सव याा िनचयाः पतनााः समुयाः ।सयंोगा िवयोगाा मरणां िह जीिवतम ् ॥ ००३ ॥

यदा शरंू च भीं च यमः कष ित भारत ।तिं न योि िह ते ियाः ियष भ ॥ ००४ ॥

अयुमानो ियते युमान जीवित ।कालं ा महाराज न किदितवत त े ॥ ००५ ॥

न चातेाताुे राजोिचतमुहिस ।माणं यिद शाािण गताे परमां गितम ् ॥ ००६ ॥

सव ाायवो िह सव च चिरतताः ।सव चािभमखुाः ीणा का पिरदवेना ॥ ००७ ॥

अदशनादापितताः पनुादशन ं गताः ।न ते तव न तषेां ं त का पिरदवेना ॥ ००८ ॥

हतोऽिप लभतेग हा च लभते यशः ।उभयं नो बगणुं नाि िनलता रणे ॥ ००९ ॥

तषेां कामघा.ोकािनः सियित ।इाितथयो ते े भवि पुषष भ ॥ ०१० ॥

Page 11: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ००२ ७

न यदै िणाविन तपोिभन िवया ।ग याि तथा मा यथा शरूा रणे हताः ॥ ०११ ॥

मातािपतसृहािण पुदारशतािन च ।ससंारेनभुतूािन क ते क वा वयम ् ॥ ०१२ ॥

शोकानसहािण भयानशतािन च ।िदवस े िदवस े मढूमािवशि न पिडतम ् ॥ ०१३ ॥

न काल ियः कि ेः कुसम ।न मः िचालः सव कालः कष ित ॥ ०१४ ॥

अिनं जीिवतं पं यौवनं सयः ।आरोयं ियसवंासो गृदेषे ु न पिडतः ॥ ०१५ ॥

न जानपिदकं ःखमकेः शोिचतमुहिस ।अभावने युते ता न िनवत त े ॥ ०१६ ॥

अशोचितकुवत यिद पयेरामम ।्भषैमतेःुख यदतेानिुचयते ् ॥ ०१७ ॥

िचमानं िह न िेत भयूािप िववध त े ॥ ०१७ ॥

अिनसंयोगा िवयोगािय च ।मनुा मानसै ःखयै ुे यऽेबुयः ॥ ०१८ ॥

नाथ न धम न सखुं यदतेदनशुोचिस ।न च नापिैत काया था िवगा वै यते ॥ ०१९ ॥

अामां धनावां ा वशैिेषक नराः ।असतंुाः मुि सतंोषं याि पिडताः ॥ ०२० ॥

Page 12: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

८ िवशोकपव

या मानसं ःखं हाारीरमौषधःै ।एतान साम न बालःै समतािमयात ् ॥ ०२१ ॥

शयानं चानशुयित ितं चानिुतित ।अनधुावित धावं कम पवू कृतं नरम ् ॥ ०२२ ॥

यां यामवायां यरोित शभुाशभुम ।्तां तामवायां तलमपुातु े ॥ ०२३ ॥

अाय ००३धतृरा उवाच ॥

सभुािषतमै हाा शोकोऽयं िवगतो मम ।भयु एव त ु वाािन ोतिुमािम ततः ॥ ००१ ॥

अिनानां च ससंगा िदानां च िववज नात ।्कथं िह मानसै ःखःै मुऽे पिडताः ॥ ००२ ॥

िवर उवाच ॥

यतो यतो मनो ःखाखुाािप मुते ।तततः शमं ला सगुितं िवते बधुः ॥ ००३ ॥

अशातिमदं सव िचमानं नरष भ ।कदलीसिंनभो लोकः सारो न िवते ॥ ००४ ॥

Page 13: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ००३ ९

गहृायवे िह मा नामादहािन पिडताः ।कालेन िविनयुे समकंे त ु शोभनम ् ॥ ००५ ॥

यथा जीण मजीण वा वं ा त ु व ै नरः ।अोचयते वमवें दहेाः शरीिरणाम ् ॥ ००६ ॥

विैचवीय वासं िह ःखं वा यिद वा सखुम ।्ावुीह भतूािन कृतनेवै कम णा ॥ ००७ ॥

कमणा ातेग सखुं ःखं च भारत ।ततो वहित तं भारमवशः वशोऽिप वा ॥ ००८ ॥

यथा च मृयं भाडं चाढं िवपते ।िकिियमाणं वा कृतमामथािप वा ॥ ००९ ॥

िछं वावरोमवतीण मथािप वा ।आ वाथ वा शंु पमानमथािप वा ॥ ०१० ॥

अवताय माणमापाकाृतं वािप भारत ।अथ वा पिरभुमवें दहेाः शरीिरणाम ् ॥ ०११ ॥

गभ ो वा सतूो वाथ वा िदवसारः ।अध मासगतो वािप मासमागतोऽिप वा ॥ ०१२ ॥

सवंरगतो वािप िसवंर एव वा ।यौवनोऽिप मो वृो वािप िवपते ॥ ०१३ ॥

ाम िभु भतूािन भवि न भवि च ।एवं सािंसिके लोके िकमथ मनतुस े ॥ ०१४ ॥

यथा च सिलले राजीडाथ मनसुरन ।्

Page 14: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

१० िवशोकपव

उे िनमे िकिं नरािधप ॥ ०१५ ॥

एवं ससंारगहनानिनमनात ।्कम भोगने बः िये यऽेबुयः ॥ ०१६ ॥

ये त ु ााः िताः से ससंारागविेषणः ।समागमा भतूानां त े याि परमां गितम ् ॥ ०१७ ॥

अाय ००४धतृरा उवाच ॥

कथं ससंारगहनं िवयें वदतां वर ।एतिदाहं ोत ुं तमाािह पृतः ॥ ००१ ॥

िवर उवाच ॥

जभिृत भतूानां ियाः सवा ः ण ु भो ।पवू मवेहे कलले वसते िकिदरम ् ॥ ००२ ॥

ततः स पमऽेतीत े मास े मासं ं कयते ।्ततः सवा सपंणू गभ मास े जायते ॥ ००३ ॥

अमेमे वसित मासंशोिणतलेपन े ।ततु वायवुगेने ऊपादो धःिशराः ॥ ००४ ॥

योिनारमपुाग बेशामृित ।योिनसपंीडनावै पवू कम िभरितः ॥ ००५ ॥

Page 15: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ००४ ११

ताुः स ससंारादायपुवान ।्हामपुसप ि सारमयेा इवािमषम ् ॥ ००६ ॥

ततः ाोरे काले ाधयािप तं तथा ।उपसप ि जीवं बमानं कमिभः ॥ ००७ ॥

बिमियपाशैं सािभरातरुम ।्सनापुवत े िविवधािन नरािधप ॥ ००८ ॥

बमान तभैू यो नवै तिृमपुिैत सः ॥ ००८ ॥

अयं न बुत े तावमलोकमथागतम ।्यमतिैव कृं मृ ुं कालेन गित ॥ ००९ ॥

वाघीन च यािमािनं कृतं मखु े ।भयू एवानाानं बमानमपुेत े ॥ ०१० ॥

अहो िविनकृतो लोको लोभने च वशीकृतः ।लोभोधमदोो नाानमवबुते ॥ ०११ ॥

कुलीनने रमते ुलीनािकुयन ।्धनदपण दिरािरकुयन ् ॥ ०१२ ॥

मखूा िनित परानाह नाानं समवेत े ।िशां िपित चाषेां नाानं शािुमित ॥ ०१३ ॥

अवुे जीवलोकेऽिो धममनपुालयन ।्जभिृत वतत ायुारमां गितम ् ॥ ०१४ ॥

एवं सव िविदा व ै यमनवुत त े ।

Page 16: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

१२ िवशोकपव

स मोाय लभते पानं मनजुािधप ॥ ०१५ ॥

अाय ००५धतृरा उवाच ॥

यिददं धम गहनं बुा समनगुते ।एतिरशः सव बिुमाग शसं मे ॥ ००१ ॥

िवर उवाच ॥

अ ते वत ियािम नमृा यभंवु े ।यथा ससंारगहनं वदि परमष यः ॥ ००२ ॥

किहित ससंारे वत मानो िजः िकल ।वनं ग मनुाो महादसलम ् ॥ ००३ ॥

िसहंागजाकाररैितघोरमै हाशनःै ।समापंिरिं मृोरिप भयदम ् ॥ ००४ ॥

तद ा दयमुगेमगमरम ।्अुय रोां व ै िविया परंतप ॥ ००५ ॥

स तनं नसुरिधाविनततः ।वीमाणो िदशः सवा ः शरणं भविेदित ॥ ००६ ॥

स तषेां िछमिुतो भयपीिडतः ।

Page 17: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ००५ १३

न च िनया ित व ै रं न च तिैव युत े ॥ ००७ ॥

अथापयनं घोरं समाागरुावतृम ।्बाां सपंिरं िया परमघोरया ॥ ००८ ॥

पशीष धरनैा गःै शलैिैरव समुतःै ।नभःशृमै हावृःै पिरिं महावनम ् ॥ ००९ ॥

वनमे च ताभूदपानः समावतृः ।वीिभणृछािभगू ढािभरिभसवंतृः ॥ ०१० ॥

पपात स िज िनगढूे सिललाशये ।िवलाभवि.तासतंानसटे ॥ ०११ ॥

पनस यथा जातं वृबं महाफलम ।्स तथा लते त ऊपादो धःिशराः ॥ ०१२ ॥

अथ तािप चाोऽ भयूो जात उपवः ।कूपवीनाहवलेायामपयत महागजम ् ॥ ०१३ ॥

षं कृशबलं िषपदचािरणम ।्मणे पिरसप ं वीवृसमावतृम ् ॥ ०१४ ॥

त चािप शाखास ु वृशाखावलिनः ।नानापा मधकुरा घोरपा भयावहाः ॥ ०१५ ॥

आसते मध ु सभंृ पवू मवे िनकेतजाः ॥ ०१५ ॥

भयूो भयूः समीहे मधिून भरतष भ ।ादनीयािन भतूानां न यबैा लोऽिप तृत े ॥ ०१६ ॥

Page 18: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

१४ िवशोकपव

तषेां मधनूां बधा धारा वते सदा ।तां लमानः स पमुाारां िपबित सवदा ॥ ०१७ ॥

न चा तृा िवरता िपबमान सटे ॥ ०१७ ॥

अभीित च तां िनमतृः स पनुः पनुः ।न चा जीिवत े राजिवदः समजायत ॥ ०१८ ॥

तवै च मनु जीिवताशा ितिता ।कृाः तेा तं वृं कुयि मषूकाः ॥ ०१९ ॥

ालै वनगा े िया च परमोया ।कूपाधा नागने वीनाहे कुरणे च ॥ ०२० ॥

वृपाता भयं मषूके पमम ।्मधलुोभाधकुरःै षमाम हयम ् ॥ ०२१ ॥

एवं स वसते त िः ससंारसागरे ।न चवै जीिवताशायां िनवदमपुगित ॥ ०२२ ॥

अाय ००६धतृरा उवाच ॥

अहो ख महःुखं कृवासं वससौ ।कथं त रित तिुवा वदतां वर ॥ ००१ ॥

Page 19: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ००६ १५

स दशेः न ु यासौ वसते धम सटे ।कथं वा स िवमुते नराहाभयात ् ॥ ००२ ॥

एते सव माच साध ु चेामहे तथा ।कृपा मे महती जाता ताुरणने िह ॥ ००३ ॥

िवर उवाच ॥

उपमानिमदं राजोिविदातम ।्सगुितं िवते यने परलोकेष ु मानवः ॥ ००४ ॥

यित काारं महसंार एव सः ।वनं ग िह यतेसंारगहनं िह तत ् ॥ ००५ ॥

ये च त े किथता ाला ाधये कीित ताः ।या सा नारी बहृाया अिधितित त व ै ॥ ००६ ॥

तामाुजरां ाा वण पिवनािशनीम ् ॥ ००६ ॥

य कूपो नपृत े स त ु दहेः शरीिरणाम ।्य वसतऽेधाहािहः काल एव सः ॥ ००७ ॥

अकः सवभतूानां दिेहनां सव हाय सौ ॥ ००७ ॥

कूपमे च या जाता वी य स मानवः ।तान े लते सा त ु जीिवताशा शरीिरणाम ् ॥ ००८ ॥

स यु कूपवीनाहे तं वृ ं पिरसप ित ।षः कुरो राज तु सवंरः तृः ॥ ००९ ॥

मखुािन ऋतवो मासाः पादा ादश कीित ताः ॥ ००९ ॥

Page 20: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

१६ िवशोकपव

य े त ु वृं िनकृि मषूकाः सततोिताः ।राहािन त ु तााभू तानां पिरिचकाः ॥ ०१० ॥

ये त े मधकुरा कामाे पिरकीित ताः ॥ ०१० ॥

याु ता बशो धाराः वि मधिुनवम ।्तां ु कामरसािा मि मानवाः ॥ ०११ ॥

एवं ससंारच पिरविृं ये िवः ।त े व ै ससंारच पाशािंछि वै बधुाः ॥ ०१२ ॥

अाय ००७धतृरा उवाच ॥

अहोऽिभिहतमाानं भवता तदिश ना ।भयू एव त ु म े हष ः ोत ुं वागमतृं तव ॥ ००१ ॥

िवर उवाच ॥

णु भयूः वािम माग तै िवरम ।्युा िवमुे ससंारेो िवचणाः ॥ ००२ ॥

यथा त ु पुषो राजीघ मानमाितः ।िचिचमााता कुत े वासमवे वा ॥ ००३ ॥

एवं ससंारपया य े गभ वासषे ु भारत ।

Page 21: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ००७ १७

कुव ि ब ुधा वासं मुे त पिडताः ॥ ००४ ॥

तादानमवेतैमाः शािवदो जनाः ।य ु ससंारगहनं वनमाम नीिषणः ॥ ००५ ॥

सोऽयं लोकसमावत मा नां भरतष भ ।चराणां ावराणां च गृे न पिडतः ॥ ००६ ॥

शारीरा मानसावै मा नां य े त ु ाधयः ।ा परोा ते ालाः किथता बधुःै ॥ ००७ ॥

ियमाना तिैन ं हमाना भारत ।कमिभम हाालनैिजबुयः ॥ ००८ ॥

अथािप तिैव मुते ािधिभः पुषो नपृ ।आवणृोवे तं पारा पिवनािशनी ॥ ००९ ॥

शपरसशग ै िविवधरैिप ।ममानं महापे िनराले समतः ॥ ०१० ॥

सवंरत वो मासाः पाहोरासधंयः ।मणेा ि पमायुथवै च ॥ ०११ ॥

एते काल िनधयो नतैाानि ब ुधाः ।अािभिलिखतााः सवभतूािन कम णा ॥ ०१२ ॥

रथं शरीरं भतूानां समाु सारिथम ।्इियािण हयानाः कम बिु रमयः ॥ ०१३ ॥

तषेां हयानां यो वगे ं धावतामनधुावित ।स त ु ससंारचेऽिंविरवत त े ॥ ०१४ ॥

Page 22: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

१८ िवशोकपव

यामयते बुा स या न िनवत त े ।यामा रथं ने ं मुे यने ब ुधाः ॥ ०१५ ॥

स चतैातु े राजं ाो नरािधप ।रानाशं सुाशं सतुनाशं च भारत ॥ ०१६ ॥

अनतुष ुलमवेतैःुखं भवित भारत ।साधःु परमःखानां ःखभषैमाचरते ् ॥ ०१७ ॥

न िवमो न चाथ न िमं न सुनः ।तथोोचयते ःखाथाा िरसयंमः ॥ ०१८ ॥

ताैं समााय शीलमाप भारत ।दमागोऽमाद ते यो णो हयाः ॥ ०१९ ॥

शीलरिमसमायेु ितो यो मानस े रथ े ।ा मृभुयं राजलोकं स गित ॥ ०२० ॥

अाय ००८वशैपंायन उवाच ॥

िवर त ु तां िनश कुसमः ।पुशोकािभसतंः पपात भिुव मिूछतः ॥ ००१ ॥

तं तथा पिततं भमूौ िनःसं े बावाः ।

Page 23: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ००८ १९

कृपैायनवै ा च िवरथा ॥ ००२ ॥

सयः सुदाे ाःा य े चा समंताः ।जलेन सखुशीतने तालवृै भारत ॥ ००३ ॥

पशृु करगैा ं वीजमाना यतः ।अासिुचरं कालं धतृरां तथागतम ् ॥ ००४ ॥

अथ दीघ काल लसो महीपितः ।िवललाप िचरं कालं पुािधिभरिभतुः ॥ ००५ ॥

िधगुख मानुं मानु े च पिरहम ।्यतोमलूािन ःखािन सभंवि मुम ुः ॥ ००६ ॥

पुनाशऽेथ नाशे च ाितसबंिनामिप ।ाते समुहःुखं िवषािितमं िवभो ॥ ००७ ॥

यने दि गाािण यने ा िवनयित ।यनेािभभतूः पुषो मरणं ब मते ॥ ००८ ॥

तिददं सनं ां मया भायिवपय यात ।्तवैाहं किरािम अवै िजसम ॥ ००९ ॥

इुा त ु महाानं िपतरं िवमम ।्धतृराोऽभवढूः शोकं च परमं गतः ॥ ०१० ॥

अभू तू राजासौ ायमानो महीपत े ॥ ०१० ॥

त तचनं ुा कृपैायनः भःु ।पुशोकािभसतंं पुं वचनमवीत ् ॥ ०११ ॥

Page 24: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

२० िवशोकपव

धतृरा महाबाहो यां वािम तणु ।तुवानिस मधेावी धमा थ कुशलथा ॥ ०१२ ॥

न तऽेिविदतं िकििेदतं परंतप ।अिनतां िह मा नां िवजानािस न सशंयः ॥ ०१३ ॥

अवुे जीवलोके च ान े वाशाते सित ।जीिवत े मरणाे च काोचिस भारत ॥ ०१४ ॥

ं तव राजे वरैा समुवः ।पुं त े कारणं कृा कालयोगने कािरतः ॥ ०१५ ॥

अवयं भिवते च कुणां वशैस े नपृ ।काोचिस तारूातारिमकां गितम ् ॥ ०१६ ॥

जानता च महाबाहो िवरणे महाना ।यिततं सव यने शमं ित जनेर ॥ ०१७ ॥

न च दवैकृतो माग ः शो भतूने केनिचत ।्घटतािप िचरं कालं िनयिुमित मे मितः ॥ ०१८ ॥

दवेतानां िह याय मया तः तुम ।्तऽेहं संवािम कथं यै भवेव ॥ ०१९ ॥

परुाहं िरतो यातः सभामै िजतमः ।अपयं त च तदा समवतेािवौकसः ॥ ०२० ॥

नारदमखुांािप सवा वेऋषथा ॥ ०२० ॥

त चािप मया ा पिृथवी पिृथवीपते ।काया थ मपुसंाा दवेतानां समीपतः ॥ ०२१ ॥

Page 25: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ००८ २१

उपग तदा धाी दवेानाह समागतान ।्याय मम युािभ णः सदन े तदा ॥ ०२२ ॥

ितातं महाभागाीं सिंवधीयताम ् ॥ ०२२ ॥

ताचनं ुा िवलुकनमृतः ।उवाच हसां पिृथव दवेससंिद ॥ ०२३ ॥

धतृरा पुाणां य ुेः शत वै ।यधन इित ातः स ते काय किरित ॥ ०२४ ॥

तं च ा महीपालं कृतकृा भिविस ॥ ०२४ ॥

ताथ पिृथवीपालाः कुे े समागताः ।अों घातियि ढःै शःै हािरणः ॥ ०२५ ॥

तते भिवता दिेव भार यिुध नाशनम ।्ग शीं कं ानं लोकाारय शोभन े ॥ ०२६ ॥

स एष ते सतुो राज.ोकसहंारकारणात ।्कलेरंशः समुो गााया जठरे नपृ ॥ ०२७ ॥

अमष चपलािप ोधनो साधनः ।दवैयोगामुा ातरा ताशाः ॥ ०२८ ॥

शकुिनमा तलुवै कण परमः सखा ।समुा िवनाशाथ पिृथां सिहता नपृाः ॥ ०२९ ॥

एतमथ महाबाहो नारदो वदे ततः ॥ ०२९ ॥

Page 26: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

२२ िवशोकपव

आापराधाुाे िवनाः पिृथवीपत े ।मा ताोच राजे न िह शोकेऽि कारणम ् ॥ ०३० ॥

न िह त े पाडवाः मपराि भारत ।पुाव राानो यिैरयं घाितता मही ॥ ०३१ ॥

नारदने च भं त े पवू मवे न सशंयः ।यिुधिर सिमतौ राजसयू े िनविेदतम ् ॥ ०३२ ॥

पाडवाः कौरवावै समासा पररम ।्न भिवि कौये ये कृं तदाचर ॥ ०३३ ॥

नारद वचः ुा तदाशोच पाडवाः ।एते सव माातं दवेगुं सनातनम ् ॥ ०३४ ॥

कथं त े शोकनाशः ााणषे ु च दया भो ।हे पाडुपुषे ु ाा दवैकृतं िविधम ् ॥ ०३५ ॥

एष चाथ महाबाहो पवू मवे मया तुः ।किथतो धम राज राजसयू े तूमे ॥ ०३६ ॥

यिततं धम पुणे मया गु े िनविेदत े ।अिवहे कौरवाणां दवैं त ु बलवरम ् ॥ ०३७ ॥

अनितमणीयो िह िवधी राजथन ।कृता िह भतूने ावरणे सने च ॥ ०३८ ॥

भवामपरो य बिुे भारत ।मुत े ािणनां ाा गितं चागितमवे च ॥ ०३९ ॥

ां त ु शोकेन सतंं मुमान ं मुम ुः ।

Page 27: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ००८ २३

ाा यिुधिरो राजा ाणानिप पिरजते ् ॥ ०४० ॥

कृपािन शो वीरिय योिनगतेिप ।स कथं िय राजे कृपां व ै न किरित ॥ ०४१ ॥

मम चवै िनयोगने िवधेािनवत नात ।्पाडवानां च कायााणाारय भारत ॥ ०४२ ॥

एवं त े वत मान लोके कीित भ िवित ।धम समुहांात तं ा तपिरात ् ॥ ०४३ ॥

पुशोकसमुं ताशं िलतं यथा ।ासा महाराज िनवा पय सदा सदा ॥ ०४४ ॥

एतुा त ु वचनं ासािमततजेसः ।मुत समनुाय धतृराोऽभाषत ॥ ०४५ ॥

महता शोकजालेन णुोऽि िजोम ।नाानमवबुािम मुमानो मुम ुः ॥ ०४६ ॥

इदं त ु वचनं ुा तव दवैिनयोगजम ।्धारियाहं ाणािते च नशोिचतमु ् ॥ ०४७ ॥

एतुा त ु वचनं ासः सवतीसतुः ।धतृरा राजे तवैारधीयत ॥ ०४८ ॥

Page 28: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

२४ ीपव

ीपव

अाय ००९जनमजेय उवाच ॥

गते भगवित ास े धतृराो महीपितः ।िकमचेत िवष ते ाातमुहिस ॥ ००१ ॥

वशैपंायन उवाच ॥

एतुा नरे िचरं ाा चतेनः ।सयं योजयेुा िवरं भाषत ॥ ००२ ॥

िमानय गाार सवा भरतियः ।वधूं कुीमपुादाय यााा योिषतः ॥ ००३ ॥

एवमुा स धमा ा िवरं धम िवमम ।्शोकिवहतानो यानमवेापत ॥ ००४ ॥

गाारी चवै शोकाता भत ुव चनचोिदता ।सह कुा यतो राजा सह ीिभपावत ् ॥ ००५ ॥

ताः समासा राजान ं भशृं शोकसमिताः ।आमाोमीयःु भशृमुुुशुतः ॥ ००६ ॥

ताः समाासया ताात तरः यम ।्अकुठीः समारो ततोऽसौ िनय यौ परुात ् ॥ ००७ ॥

ततः णादः से सवष ु कुवेमस ु ।आकुमारं परंु सव मभवोककिशतम ् ॥ ००८ ॥

Page 29: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ००९ २५

अपवूा या नाय ः परुा दवेगणरैिप ।पथृजनने य तादा िनहतेराः ॥ ००९ ॥

कीय केशाशुभुाषूणावमु च ।एकवधरा नाय ः पिरपतेरुनाथवत ् ॥ ०१० ॥

तेपव तपेो गहृेापामन ।्गहुा इव शलैानां पषृो हतयथूपाः ॥ ०११ ॥

तादुीणा िन नारीणां तदा वृानकेशः ।शोकाता वाजिशोरीणािमवान े ॥ ०१२ ॥

गृ बाोशः पुाातिॄतनॄिप ।दशयीव ता ह यगुाे लोकसयम ् ॥ ०१३ ॥

िवलपो द धावमानाततः ।शोकेनााहतानाः कत ं न जिरे ॥ ०१४ ॥

ीडां जमःु परुा याः सखीनामिप योिषतः ।ता एकवा िनलाः णूां परुतोऽभवन ् ॥ ०१५ ॥

पररं ससुूषे ुशोकेाासय याः ।ताः शोकिवला राजपुै पररम ् ॥ ०१६ ॥

तािभः पिरवतृो राजा दतीिभः सहशः ।िनय यौ नगराीनणू मायोधनं ित ॥ ०१७ ॥

िशिनो विणजो वैयाः सव कमपजीिवनः ।त े पािथ वं परुृ िनय यनु गरािहः ॥ ०१८ ॥

Page 30: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

२६ ीपव

तासां िवोशमानानामाता नां कुसये ।ारासीहाो थयवुनातु ॥ ०१९ ॥

यगुाकाले संा े भतूानां दतािमव ।अभावः ादयं ा इित भतूािन मिेनरे ॥ ०२० ॥

भशृमिुमनसे पौराः कुसये ।ाोश महाराज नरुादा भशृम ् ॥ ०२१ ॥

अाय ०१०वशैपंायन उवाच ॥

ोशमां ततो गा दशुाहारथान ।्शारतं कृप ं ौिणं कृतवमा णमवे च ॥ ००१ ॥

ते त ु वै राजान ं ाचषुमीरम ।्अकुठा िविनः दिमदमवुन ् ॥ ००२ ॥

पुव महाराज कृा कम सुरम ।्गतः सानचुरो राजलोकं महीपितः ॥ ००३ ॥

यधनबलाुा वयमवे यो रथाः ।सव मिरीणं सैं त े भरतष भ ॥ ००४ ॥

इवेमुा राजान ं कृपः शारतदा ।गाार पुशोकाता िमदं वचनमवीत ् ॥ ००५ ॥

Page 31: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०१० २७

अभीता युमानाे ः शगुणान ।्वीरकमा िण कुवा णाः पुाे िनधनं गताः ॥ ००६ ॥

वुं संा लोकां े िनम लािनिज तान ।्भारं दहेमााय िवहरमरा इव ॥ ००७ ॥

न िह किि शरूाणां युमानः पराखुः ।शणे िनधनं ाो न च किृतािलः ॥ ००८ ॥

एतां तां ियाः परुाणां परमां गितम ।्शणे िनधनं सं े ता शोिचतमुहिस ॥ ००९ ॥

न चािप शवषेामृे राि पाडवाः ।ण ु यृतमािभरामपरुोगमःै ॥ ०१० ॥

अधमण हतं ुा भीमसनेने त े सतुम ।्सु ं िशिबरमािवय पाडूनां कदनं कृतम ् ॥ ०११ ॥

पााला िनहताः सव धृुपरुोगमाः ।ुपदाजावै ौपदयेा पाितताः ॥ ०१२ ॥

तथा िवशसनं कृा पुशगुण ते ।ावाम रणेात ुं न िह शामहे यः ॥ ०१३ ॥

ते िह शरूा महेासाः िमेि पाडवाः ।अमष वशमापा वरंै ितिजहीष वः ॥ ०१४ ॥

िनहतानाजाुा माुषष भाः ।िननीषः पदं शरूाः िमवे यशििन ॥ ०१५ ॥

Page 32: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

२८ ीपव

पाडूनां िकिषं कृा संात ुं नोहामहे ।अनजुानीिह नो राि मा च शोके मनः कृथाः ॥ ०१६ ॥

राजंमनजुानीिह धयै माित चोमम ।्िनां पय चािप ं धम च केवलम ् ॥ ०१७ ॥

इवेमुा राजान ं कृा चािभदिणम ।्कृप कृतवमा च ोणपु भारत ॥ ०१८ ॥

अवेमाणा राजान ं धतृरां मनीिषणम ।्गामन ु महाानणू मानचोदयन ् ॥ ०१९ ॥

अप तु त े राजव एव महारथाः ।आमाोमिुािधा त े ययुतः ॥ ०२० ॥

जगाम हािनपरंु कृपः शारतदा ।मवे रां हािदो ौिणा सामं ययौ ॥ ०२१ ॥

एवं त े ययवुरा वीमाणाः पररम ।्भयाता ः पाडुपुाणामागृा महानाम ् ॥ ०२२ ॥

समे वीरा राजान ं तदा निुदत े रवौ ।िवजममु हाराज यथेकमिरंदमाः ॥ ०२३ ॥

Page 33: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अयोभीमभनम ् २९

अयोभीमभनम ्

अाय ०११वशैपंायन उवाच ॥

हतषे ु सव सैषे ु धम राजो यिुधिरः ।शुवु े िपतरं वृं िनया तं गजसायात ् ॥ ००१ ॥

सोऽयाुशोकात ः पुशोकपिरतुम ।्शोचमानो महाराज ातिृभः सिहतदा ॥ ००२ ॥

अीयमानो वीरणे दाशाहण महाना ।ययुधुानने च तथा तथवै च ययुुनुा ॥ ००३ ॥

तमगाुःखाता ौपदी शोककिशता ।सह पाालयोिषिया ासमागताः ॥ ००४ ॥

स गामन ु वृािन ीणां भरतसम ।कुररीणािमवाता नां ोशीनां ददश ह ॥ ००५ ॥

तािभः पिरवतृो राजा दतीिभः सहशः ।ऊबािभराता िभ ुवतीिभः ियािय े ॥ ००६ ॥

न ु धम ता राः न ु साानशृसंता ।यदावधीितॄातॄुुाखीनिप ॥ ००७ ॥

घातिया कथं ोणं भीं चािप िपतामहम ।्मनऽेभूहाबाहो हा चािप जयथम ् ॥ ००८ ॥

िकं न ु राने त े काय िपतॄातनॄपयतः ।

Page 34: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

३० ीपव

अिभमुं च ध ष ौपदयेां भारत ॥ ००९ ॥

अती ता महाबाः ोशीः कुररीिरव ।ववे िपतरं ें धम राजो यिुधिरः ॥ ०१० ॥

ततोऽिभवा िपतरं धमणािमकशनाः ।वदेय नामािन पाडवाऽेिप सवशः ॥ ०११ ॥

तमाजाकरणं िपता पुवधािदतः ।अीयमाणः शोकात ः पाडवं पिरषजे ॥ ०१२ ॥

धमराजं पिर सािया च भारत ।ाा भीममैिधिुरव पावकः ॥ ०१३ ॥

स कोपपावक शोकवायसुमीिरतः ।भीमसनेमयं दावं िदधिुरव यते ॥ ०१४ ॥

त समााय भीमं शभुं हिरः ।भीममाि पािणां ददौ भीममायसम ् ॥ ०१५ ॥

ागवे त ु महाबिुब ुा तिेतं हिरः ।सिंवधान ं महाा चे जनाद नः ॥ ०१६ ॥

तं त ु गृवै पािणां भीमसनेमययम ।्बभ बलवााजा ममानो वकृोदरम ् ॥ ०१७ ॥

नागायतुबलाणः स राजा भीममायसम ।्भा िवमिथतोरः सुाव िधरं मखुात ् ॥ ०१८ ॥

ततः पपात मिेदां तथवै िधरोितः ।पिुतािशखरः पािरजात इव ुमः ॥ ०१९ ॥

Page 35: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०११ ३१

पय गृत तं िवातूो गाविणदा ।मवैिमवीनै ं शमयायिव ॥ ०२० ॥

स त ु कोपं समुृ गतममु हामनाः ।हा हा भीमिेत चुोश भयूः शोकसमितः ॥ ०२१ ॥

तं िविदा गतोधं भीमसनेवधािदतम ।्वासदुवेो वरः प ुसंािमदं वचनमवीत ् ॥ ०२२ ॥

मा शचुो धतृरा ं नषै भीमया हतः ।आयसी ितमा षेा या राजिपाितता ॥ ०२३ ॥

ां ोधवशमापं िविदा भरतष भ ।मयापकृः कौयेो मृोदारं गतः ॥ ०२४ ॥

न िह त े राजशा ल बले तुोऽि कन ।कः सहते महाबाहो बाोिन हणं नरः ॥ ०२५ ॥

यथाकमनुा जीवि मुते ।एवं बारं ा तव जीवे कन ॥ ०२६ ॥

ताुणे या सा त े ितमा कािरतायसी ।भीम सयें कौर तववैोपता मया ॥ ०२७ ॥

पुशोकािभसतंापामा दपतं मनः ।तव राजे तने ं भीमसने ं िजघासंिस ॥ ०२८ ॥

न च ते तमं राजां यकृोदरम ।्न िह पुा महाराज जीवयेु े कथन ॥ ०२९ ॥

Page 36: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

३२ ीपव

ताृतमािभम मानःै मं ित ।अनमु तव मा च शोके मनः कृथाः ॥ ०३० ॥

अाय ०१२वशैपंायन उवाच ॥

तत एनमपुाितौचाथ पिरचारकाः ।कृतशौचं पनुनै ं ोवाच मधसुदूनः ॥ ००१ ॥

राजधीता वदेाे शाािण िविवधािन च ।तुािन च परुाणािन राजधमा केवलाः ॥ ००२ ॥

एवं िवाहाा नाकाषव चनं तदा ।पाडवानिधकाानले शौय च कौरव ॥ ००३ ॥

राजा िह यः िरः यं दोषानवेत े ।दशेकालिवभागं च परं येः स िवित ॥ ००४ ॥

उमानं च यः येो गृीत े नो िहतािहत े ।आपदं समनुा स शोचनये ितः ॥ ००५ ॥

ततोऽवृमाानं समवे भारत ।राजंं िवधयेाा यधनवशे ितः ॥ ००६ ॥

आापराधादायिं भीमं िजघासंिस ।तायं कोपं ं मनुृ ृतम ् ॥ ००७ ॥

Page 37: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०१३ ३३

यु तां ध या ुः पाालीमानयभाम ।्स हतो भीमसनेने वरंै ितिचकीष ता ॥ ००८ ॥

आनोऽितमं पय पु च रानः ।यदनागिस पाडूनां पिरागः परंतप ॥ ००९ ॥

एवमुः स कृने सव सं जनािधप ।उवाच दवेकीपुं धतृराो महीपितः ॥ ०१० ॥

एवमतेहाबाहो यथा वदिस माधव ।पुहेु धमा यैा ां समचालयत ् ॥ ०११ ॥

िदा त ु पुषाो बलवािवमः ।ुो नागमृ भीमो बारं मम ॥ ०१२ ॥

इदान हमकेाो गतमगु तरः ।ममं पाडवं वीरं िुमािम केशव ॥ ०१३ ॥

हतषे ु पािथ वेषे ु पुषे ु िनहतषे ु च ।पाडुपुषे ु म े शम ीितावितते ॥ ०१४ ॥

ततः स भीमं च धनयं च ; माा पुौ पुषवीरौ ।पश गाःै दगुाा ;नाा काणमवुाच चनैान ् ॥ ०१५ ॥

अाय ०१३वशैपंायन उवाच ॥

Page 38: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

३४ ीपव

धतृराानुाताते कुपुवाः ।अयुा तरः सव गाार सहकेशवाः ॥ ००१ ॥

ततो ाा हतािमं धम राजं यिुधिरम ।्गाारी पुशोकाता शमुैदिनिता ॥ ००२ ॥

ताः पापमिभायं िविदा पाडवाित ।ऋिषः सवतीपुः ागवे समबुत ॥ ००३ ॥

स गायामपुृय पुयगं पयः शिुच ।तं दशेमपुसपंदे े परमिष म नोजवः ॥ ००४ ॥

िदने चषुा पयनसानुतने च ।सवाणभतृां भावं स त समबुत ॥ ००५ ॥

स षुामवीाले कवादी महातपाः ।शापकालमवाि शमकालमदुीरयन ् ॥ ००६ ॥

न कोपः पाडवे काय गाािर शममािुह ।रजो िनगृतामतेणु चदें वचो मम ॥ ००७ ॥

उाादशाहािन पुणे जयिमता ।िशवमाशा मे मातय ुमान शिुभः ॥ ००८ ॥

सा तथा यामाना ं काले काले जयिैषणा ।उविस गाािर यतो धम तो जयः ॥ ००९ ॥

न चातीतां गाािर वाचं त े िवतथामहम ।्रािम भाषमाणायाथा िणिहता िस ॥ ०१० ॥

सा ं धम पिरृ वाचा चोा मनििन ।

Page 39: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०१३ ३५

कोपं सयं गाािर मवैं भःू सवािदिन ॥ ०११ ॥

गााय ुवाच ॥

भगवासयूािम नतैािनािम नयतः ।पुशोकेन त ु बलानो िवलतीव मे ॥ ०१२ ॥

यथवै कुा कौयेा रिताथा मया ।यथवै धतृराणे रिताथा मया ॥ ०१३ ॥

यधनापराधने शकुनःे सौबल च ।कणःशासनाां च वृोऽयं कुसयः ॥ ०१४ ॥

नापराित बीभनु च पाथ वकृोदरः ।नकुलः सहदवेो वा नवै जात ु यिुधिरः ॥ ०१५ ॥

युमाना िह कौराः कृमानाः पररम ।्िनहताः सिहतााै नाियं मम ॥ ०१६ ॥

य ुकमा करोीमो वासदुवे पयतः ।यधनं समाय गदायुे महामनाः ॥ ०१७ ॥

िशयािधकं ाा चरं बधा रणे ।अधो नाां तवांे कोपमवध यत ् ॥ ०१८ ॥

कथं न ु धम धम ःै समिुं महािभः ।जयेरुाहवे शरूाः ाणहतेोः कथन ॥ ०१९ ॥

Page 40: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

३६ ीपव

अाय ०१४वशैपंायन उवाच ॥

तुा वचनं ता भीमसनेोऽथ भीतवत ।्गाार वुाचदें वचः साननुयं तदा ॥ ००१ ॥

अधम यिद वा धम ासा मया कृतः ।आानं ातकुामने ते ं मुहिस ॥ ००२ ॥

न िह युने पुे धमण स महाबलः ।शः केनिचमुतो िवषममाचरम ् ॥ ००३ ॥

सैकैोऽविशोऽयं गदायुे च वीय वान ।्मां हा न हरेािमित चतैृतं मया ॥ ००४ ॥

राजपु च पाालीमकेवां रजलाम ।्भवा िविदतं सव मुवातुव ॥ ००५ ॥

सयुोधनमसृ न शा भःू ससागरा ।केवला भोुमािभरततैृतं मया ॥ ००६ ॥

ताियमाकं पुे समपुाचरत ।्ौपा यभामे समूमदशयत ् ॥ ००७ ॥

तवै वः सोऽाकं राचारोऽ ते सतुः ।धम राजाया चवै िताः समये तदा ॥ ००८ ॥

वरैमुिुतं राि पुणे तव तहत ।्ेिशता वन े िनं तत एतृतं मया ॥ ००९ ॥

Page 41: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०१४ ३७

वरैा गतः पारं हा यधनं रण े ।रां यिुधिरः ाो वयं च गतमवः ॥ ०१० ॥

गााय ुवाच ॥

न तषै वधात यशसंिस मे सतुम ।्कृतवांािप तव यिददं भाषस े मिय ॥ ०११ ॥

हता े नकुले यषृसनेने भारत ।अिपबः शोिणतं सं े ःशासनशरीरजम ् ॥ ०१२ ॥

सििव गिहतं घोरमनाय जनसिेवतम ।्ूरं कमा करोः कादयंु वकृोदर ॥ ०१३ ॥

भीमसने उवाच ॥

अािप न पातं िधरं िकं पनुः कम ।्यथवैाा तथा ाता िवशषेो नाि कन ॥ ०१४ ॥

िधरं न ितामों मऽे मा शचुः ।ववैतु तदे हौ मे िधरोितौ ॥ ०१५ ॥

हतां नकुलं ा वषृसनेने सयंगु े ।ातणॄां संानां ासः सिनतो मया ॥ ०१६ ॥

केशपपरामश ौपा तूकािरत े ।ोधादवुं चाहं त मे िद वत त े ॥ ०१७ ॥

धमा तुो राि भवयें शातीः समाः ।ितां तामिनीय ततृतवानहम ् ॥ ०१८ ॥

Page 42: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

३८ ीपव

न मामहिस गाािर दोषणे पिरशितमु ।्अिनगृ परुा पुानानपकािरष ु ॥ ०१९ ॥

गााय ुवाच ॥

वृा शतं पुािंमपरािजतः ।का शषेयः किनेामपरािधतम ् ॥ ०२० ॥

सतंानमावयोात वृयोतरायोः ।कथमया यिरकेा न विज ता ॥ ०२१ ॥

शषे े विते तात पुाणामके िय ।न मे ःखं भवदेतेिद ं धम माचरः ॥ ०२२ ॥

अाय ०१५वशैपंायन उवाच ॥

एवमुा त ु गाारी यिुधिरमपृत । स राजिेत सोधा पुपौवधािदता ॥ ००१ ॥

तामगाजेो वपेमानः कृतािलः ।यिुधिर इदं चनैां मधरंु वामवीत ् ॥ ००२ ॥

पुहा नशृसंोऽहं तव दिेव यिुधिरः ।शापाहः पिृथवीनाशे हतेभुतूः शप माम ् ॥ ००३ ॥

Page 43: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०१५ ३९

न िह मे जीिवतनेाथ न राने धनने वा ।ताशाुदो हा मढूा सु हः ॥ ००४ ॥

तमवेवंािदन ं भीतं सिंनकष गतं तदा ।नोवाच िकिाारी िनःासपरमा भशृम ् ॥ ००५ ॥

तावनतदहे पादयोिन पिततः ।यिुधिर नपृतधे म ा धम दिश नी ॥ ००६ ॥

अुािण दशे दवेी पारणे सा ॥ ००६ ॥

ततः स कुनकीभतूो दश नीयनखो नपृः ।तं ा चाज ुनोऽगासदुवे पृतः ॥ ००७ ॥

एवं सेमानांािनतते भारत ।गाारी िवगतोधा सायामास मातवृत ् ॥ ००८ ॥

तया त े समनुाता मातरं वीरमातरम ।्अग सिहताः पथृां पथृलुवसः ॥ ००९ ॥

िचर ा पुाा पुािधिभरिभतुा ।बामाहारयवेी वणेावृ व ै मखुम ् ॥ ०१० ॥

ततो बां समुृ सह पुैथा पथृा ।अपयदतेाौघबै धा पिरिवतान ् ॥ ०११ ॥

सा तानकैेकशः पुांशृी पनुः पनुः ।अशोच ःखाता ौपद च हताजाम ् ॥ ०१२ ॥

दतीमथ पााल ददश पिततां भिुव ॥ ०१२ ॥

Page 44: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

४० ीपव

ौपवुाच ॥

आय पौाः ते सव सौभसिहता गताः ।न ां तऽेािभगि िचरां तपिनीम ् ॥ ०१३ ॥

िकं न ु राने व ै काय िवहीनायाः सतुमै म ॥ ०१३ ॥

वशैपंायन उवाच ॥

तां समाासयामास पथृा पथृलुलोचना ।उा यासने त ु दत शोककिश ताम ् ॥ ०१४ ॥

तयवै सिहता चािप पुरैनगुता पथृा ।अगत गाारीमाता मात तरा यम ् ॥ ०१५ ॥

तामवुाचाथ गाारी सह वा यशिनीम ।्मवैं पुीित शोकाता पय मामिप ःिखताम ् ॥ ०१६ ॥

मे लोकिवनाशोऽयं कालपया यचोिदतः ।अवयभावी संाः भावाोमहष णः ॥ ०१७ ॥

इदं तमनुां िवर वचो महत ।्अिसाननुय े कृे यवाच महामितः ॥ ०१८ ॥

तिपिरहायऽथ तीत े च िवशषेतः ।मा शचुो न िह शोाे सामे िनधनं गताः ॥ ०१९ ॥

यथवै ं तथवैाहं को वा माासियित ।ममवै पराधने कुलमं िवनािशतम ् ॥ ०२० ॥

Page 45: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०१६ ४१

अाय ०१६वशैपंायन उवाच ॥

एवमुा त ु गाारी कुणामािवकत नम ।्अपय िती सव िदने चषुा ॥ ००१ ॥

पितता महाभागा समानतचािरणी ।उणे तपसा युा सततं सवािदनी ॥ ००२ ॥

वरदानने कृ महषः पुयकमणः ।िदानबलोपतेा िविवधं पय दवेयत ् ॥ ००३ ॥

ददश सा बिुमती रादिप यथािके ।रणािजरं नवृीराणामतुं लोमहष णम ् ॥ ००४ ॥

अिकेशपिरीण शोिणतौघपिरतुम ।्शरीरबै साहिैव िनकीण समतः ॥ ००५ ॥

गजारथयोधानामावतृं िधरािवलःै ।शरीररैिशरै िवदहेै िशरोगणःै ॥ ००६ ॥

गजानरवीराणां िनःसरैिभसवंतृम ।्सगृालबडकाकोलककाकिनषिेवतम ् ॥ ००७ ॥

रसां पुषादानां मोदन ं कुरराकुलम ।्अिशवािभः िशवािभ नािदतं गृसिेवतम ् ॥ ००८ ॥

Page 46: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

४२ ीपव

ततो ासानुातो धतृराो महीपितः ।पाडुपुा ते सव यिुधिरपरुोगमाः ॥ ००९ ॥

वासदुवें परुृ हतबुं च पािथ वम ।्कुियः समासा जमरुायोधनं ित ॥ ०१० ॥

समासा कुें ताः ियो िनहतेराः ।अपय हतां पुाातिॄतॄतीन ् ॥ ०११ ॥

ादभै माणाै गोमायबुडवायसःै ।भतूःै िपशाच ै रोिभिव िवधै िनशाचरःै ॥ ०१२ ॥

ाीडिनभं ा तदा िवशसनं ियः ।महाहोऽथ यानेो िवोशो िनपिेतरे ॥ ०१३ ॥

अपवू पयो ःखाता भरतियः ।शरीरेला पतंापरा भिुव ॥ ०१४ ॥

ाानां चानाथानां नासीाचन चतेना ।पाालकुयोषाणां कृपणं तदभूहत ् ॥ ०१५ ॥

ःखोपहतिचािभः समादननुािदतम ।्ायोधनमुं धम ा सबुलाजा ॥ ०१६ ॥

ततः सा पुडरीकामाम पुषोमम ।्कुणां वशैसं ा ःखाचनमवीत ् ॥ ०१७ ॥

पयतैाः पुडरीका षुा म े िनहतेराः ।कीण केशाः ोशीः कुररीिरव माधव ॥ ०१८ ॥

अमूिभसमागरो भरतष भान ।्

Page 47: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०१६ ४३

पथृगवेाधाव पुाातिॄतॄतीन ् ॥ ०१९ ॥

वीरसिूभम हाबाहो हतपुािभरावतृम ।्िच वीरपीिभहतवीरािभराकुलम ् ॥ ०२० ॥

शोिभतं पुषाभैकणा िभमिुभः ।ोणुपदशै लििरव पावकैः ॥ ०२१ ॥

कानःै कवचिैन ैम िणिभ महानाम ।्अदहैकेयरूःै ि समलतम ् ॥ ०२२ ॥

वीरबािवसृािभः शििभः पिरघरैिप ।खै िवमलैीःै सशरै शरासनःै ॥ ०२३ ॥

ादसघंमै ुिदतिैिः सिहतःै िचत ।्िचदाीडमानै शयानरैपरःै िचत ् ॥ ०२४ ॥

एतदवेिंवधं वीर सपंयायोधनं िवभो ।पयमाना च दािम शोकेनाहं जनाद न ॥ ०२५ ॥

पाालानां कुणां च िवनाशं मधसुदून ।पानािमव भतूानां नाहं वधमिचयम ् ॥ ०२६ ॥

तापुणा गृा िनष सगृिुतान ।्िनगृ कवचषेूा भयि सहशः ॥ ०२७ ॥

जयथ कण तथवै ोणभीयोः ।अिभमोिव नाशं च किियतमुहित ॥ ०२८ ॥

अवकािहतााहं मधसुदून ।गृकबडयनेसगृालादनीकृतान ् ॥ ०२९ ॥

Page 48: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

४४ ीपव

अमष वशमापायधनवशे ितान ।्पयमेाुषााशंााावकािनव ॥ ०३० ॥

शयनािुचताः सव मृिन िवमलािन च ।िवपाऽे वसधुां िववतृामिधशरेत े ॥ ०३१ ॥

बििभः सततं काले वुिरिभनिताः ।िशवानामिशवा घोराः वि िविवधा िगरः ॥ ०३२ ॥

ये परुा शरेत े वीराः शयनषे ु यशिनः ।चनागुिदधााऽे पासंषु ु शरेत े ॥ ०३३ ॥

तषेामाभरणाते े गृगोमायवुायसाः ।आिपिशवा घोरा िवनदः पनुः पनुः ॥ ०३४ ॥

चापािन िविशखाीताििशंािमला गदाः ।युािभमािननः ीता जीव इव िबित ॥ ०३५ ॥

सुपवणा बहवः ादरैवघिताः ।ऋषभितपााः शरेत े हिरतजः ॥ ०३६ ॥

अपरे पनुरािल गदाः पिरघबाहवः ।शरेतऽेिभमखुाः शरूा दियता इव योिषतः ॥ ०३७ ॥

िबतः कवचाे िवमलाायधुािन च ।न धष यि ादा जीवीित जनाद न ॥ ०३८ ॥

ादःै कृमाणानामपरषेां महानाम ।्शातकौः जिा िवकीणा ः समतः ॥ ०३९ ॥

Page 49: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०१६ ४५

एते गोमायवो भीमा िनहतानां यशिनाम ।्कठारगताारानािपि सहशः ॥ ०४० ॥

सवपरराषे ु यानन बिनः ।िुतिभ पराा िभपचारै िशिताः ॥ ०४१ ॥

तािनमाः पिरदवेि ःखाता ः परमानाः ।कृपणं विृशा ल ःखशोकािदता भशृम ् ॥ ०४२ ॥

रोलवनानीव िवभाि िचरािण व ै ।मखुािन परमीणां पिरशुािण केशव ॥ ०४३ ॥

िदतोपरता तेा ायः सपंिरतुाः ।कुियोऽिभगि तने तनेवै ःिखताः ॥ ०४४ ॥

एताािदवणा िन तपनीयिनभािन च ।रोषरोदनताािण वािण कुयोिषताम ् ॥ ०४५ ॥

आसामपिरपणूा थ िनश पिरदिेवतम ।्इतरतेरसा िवजानि योिषतः ॥ ०४६ ॥

एता दीघ िमवो िवुय च िवल च ।िवमाना ःखने वीरा जहित जीिवतम ् ॥ ०४७ ॥

बो ा शरीरािण ोशि िवलपि च ।पािणिभापरा ि िशरािंस मृपाणयः ॥ ०४८ ॥

िशरोिभः पिततहैःै सवा यैू थशः कृतःै ।इतरतेरसपंैृराकीणा भाित मिेदनी ॥ ०४९ ॥

िविशरानथो कायाा घोरािभनिनः ।

Page 50: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

४६ ीपव

मुनिुचता नाय िवदहेािन िशरािंस च ॥ ०५० ॥

िशरः कायने सधंाय ेमाणा िवचतेसः ।अपयो परं त नदेमिेत ःिखताः ॥ ०५१ ॥

बाचरणानाििशखोिथताथृक ् ।सदंधोऽसखुािवा मछूतेाः पनुः पनुः ॥ ०५२ ॥

उृिशरसाािजधागृपििभः ।ा काि जानि भतॄ रतयोिषतः ॥ ०५३ ॥

पािणिभापरा ि िशरािंस मधसुदून ।े ातिॄतॄुात िनहतारःै ॥ ०५४ ॥

बािभ सखै िशरोिभ सकुडलःै ।अगका पिृथवी मासंशोिणतकदमा ॥ ०५५ ॥

न ःखषेिूचताः पवू ःखं गाहिनिताः ।ातिृभः िपतिृभः पुैपकीणा वस ुधंराम ् ॥ ०५६ ॥

यथूानीव िकशोरीणां सकेुशीनां जनाद न ।षुाणां धतृरा पय वृानकेशः ॥ ०५७ ॥

अतो ःखतरं िकं न ु केशव ितभाित मे ।यिदमाः कुव त े सवा पमुावचं ियः ॥ ०५८ ॥

ननूमाचिरतं पाप ं मया पवूष ु जस ु ।या पयािम हताुाौाातॄं केशव ॥ ०५९ ॥

एवमाता िवलपती ददश िनहतं सतुम ् ॥ ०५९ ॥

Page 51: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०१७ ४७

अाय ०१७वशैपंायन उवाच ॥

ततो यधनं ा गाारी शोककिश ता ।सहसा पतूमौ िछवे कदली वन े ॥ ००१ ॥

सा त ु ला पनुः सां िवुय च पनुः पनुः ।यधनमिभे शयान ं िधरोितम ् ॥ ००२ ॥

पिर च गाारी कृपणं पय दवेयत ।्हा हा पुिेत शोकाता िवललापाकुलेिया ॥ ००३ ॥

सगुढूज ु िवपलंु हारिनिनषिेवतम ।्वािरणा नेजनेोरः िसी शोकतािपता ॥ ००४ ॥

समीपं षीकेशिमदं वचनमवीत ् ॥ ००४ ॥

उपितऽेिामे ातीनां सये िवभो ।मामयं ाह वाय ािलनृ पसमः ॥ ००५ ॥

अिाितसमुष जयमा वीत ु म े ॥ ००५ ॥

इेु जानती सव महं ं सनागमम ।्अवुं पुषा यतो धम तो जयः ॥ ००६ ॥

यथा न युमानं संमुिस पुक ।

Page 52: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

४८ ीपव

वुं शिजता.ोकााामरविभो ॥ ००७ ॥

इवेमवुं पवू ननै ं शोचािम व ै भो ।धतृरां त ु शोचािम कृपणं हतबावम ् ॥ ००८ ॥

अमष णं यधुां ें कृतां युम दम ।्शयान ं वीरशयन े पय माधव मे सतुम ् ॥ ००९ ॥

योऽयं मधूा विसानाम े याित परंतपः ।सोऽयं पासंषु ु शतेऽे पय काल पय यम ् ॥ ०१० ॥

वुं यधनो वीरो गितं नसलुभां गतः ।तथा िभमखुः शते े शयन े वीरसिेवत े ॥ ०११ ॥

यं परुा पय ुपासीना रमयि महीितः ।महीतलं िनहतं गृां पय ुपासत े ॥ ०१२ ॥

यं परुा जनरैैपवीजि योिषतः ।तम पजनैपवीजि पिणः ॥ ०१३ ॥

एष शते े महाबाब लवािवमः ।िसहंनेवे िपः सं े भीमसनेने पािततः ॥ ०१४ ॥

पय यधनं कृ शयानं िधरोितम ।्िनहतं भीमसनेने गदामु भारत ॥ ०१५ ॥

अौिहणीम हाबाद श चकैां च केशव ।अनयः परुा सं े सोऽनयािधनं गतः ॥ ०१६ ॥

एष यधनः शते े महेासो महारथः ।शा ल इव िसहंने भीमसनेने पािततः ॥ ०१७ ॥

Page 53: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०१७ ४९

िवरं वमषै िपतरं चवै मभाक ् ।बालो वृावमानने मो मृवुशं गतः ॥ ०१८ ॥

िनःसपा मही य योदश समाः िता ।स शते े िनहतो भमूौ पुो म े पिृथवीपितः ॥ ०१९ ॥

अपयं कृ पिृथव धात राानशुासनात ।्पणूा हिगवा वाय न त ु तिरम ् ॥ ०२० ॥

तामवेा महाबाहो पयाानशुासनात ।्हीनां हिगवाने िकं न ु जीवािम माधव ॥ ०२१ ॥

इदं कृतरं पय पुािप वधाम ।यिदमाः पय ुपासे हतारूाणे ियः ॥ ०२२ ॥

कीण केशां सुोण यधनभजुागाम ।्वदेीिनभां पय कृ लणमातरम ् ॥ ०२३ ॥

ननूमषेा परुा बाला जीवमान े महाभजु े ।भजुावाि रमते सभुजु मनिनी ॥ ०२४ ॥

कथं त ु शतधा नदें दयं मम दीय त े ।पया िनहतं पुं पुणे सिहतं रण े ॥ ०२५ ॥

पुं िधरसिंसमपुिजिनिता ।यधनं त ु वामोः पािणना पिरमाज ित ॥ ०२६ ॥

िकं न ुशोचित भता रं पुं चषैा मनिनी ।तथा विता भाित पुं चािभवी सा ॥ ०२७ ॥

Page 54: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

५० ीपव

िशरः पशाखाामिभहायतेणा ।पतरुिस वीर कुराज माधव ॥ ०२८ ॥

पुडरीकिनभा भाित पुडरीकारभा ।मखुं िवमृ पु भत ुवै तपिनी ॥ ०२९ ॥

यिद चाागमाः सि यिद वा तुयथा ।वुं लोकानवाोऽयं नपृो बाबलािज तान ् ॥ ०३० ॥

अाय ०१८गााय ुवाच ॥

पय माधव पुाे शतसंाितमान ।्गदया भीमसनेने भिूयं िनहताणे ॥ ००१ ॥

इदं ःखतरं मऽे यिदमा मुमधू जाः ।हतपुा रणे बालाः पिरधावि मे षुाः ॥ ००२ ॥

ासादतलचािरयरणभैू षणाितःै ।आपा यशृीमा िधराा वस ुधंराम ् ॥ ००३ ॥

गृानुारय गोमायूायसांथा ।शोकेनाता िवघणू ो मा इव चरतु ॥ ००४ ॥

एषाा नवाी करसिंमतममा ।घोरं तशैसं ा िनपतितःिखता ॥ ००५ ॥

Page 55: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०१८ ५१

ा मे पािथ वसतुामतेां लणमातरम ।्राजपु महाबाहो मनो न पुशाित ॥ ००६ ॥

ातॄंााः पतााः पुां िनहतािुव ।ा पिरपततेाः गृ सभुजुा भजुान ् ॥ ००७ ॥

ममानां त ु नारीणां वृानां चापरािजत ।आं हतबनूां दाणे वशैस े ण ु ॥ ००८ ॥

रथनीडािन दहेां हतानां गजवािजनाम ।्आिताः ममोहाता ः िताः पय महाबल ॥ ००९ ॥

अा चापतं कायााकुडलमुसम ।् बोः िशरः कृ गहृीा पय ितित ॥ ०१० ॥

पवू जाितकृतं पाप ं मे नािमवानघ ।एतािभरनवािभम या चवैामधेया ॥ ०११ ॥

तिददं धम राजने यािततं नो जनाद न ।न िह नाशोऽि वाय कमणोः शभुपापयोः ॥ ०१२ ॥

वयसः पय दशनीयकुचोदराः ।कुलेष ुजाता ीमः कृपािमधू जाः ॥ ०१३ ॥

हंसगदभािषयो ःखशोकमोिहताः ।सार इव वाशः पितताः पय माधव ॥ ०१४ ॥

फुपकाशािन पुडरीका योिषताम ।्अनवािन वािण तपसखुरिमवान ् ॥ ०१५ ॥

Page 56: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

५२ ीपव

ईषू णां मम पुाणां वासदुवेावरोधनम ।्ममातदपा णां पय पथृजनाः ॥ ०१६ ॥

शतचािण चमा िण जांािदसिंनभान ।्रौािण चवै वमा िण िनानिप च कानान ् ॥ ०१७ ॥

शीष ाणािन चतैािन पुाणां म े महीतले ।पय दीािन गोिव पावकाुतािनव ॥ ०१८ ॥

एष ःशासनः शते े शरूणेािमघाितना ।पीतशोिणतसवा ो भीमसनेने पािततः ॥ ०१९ ॥

गदया वीरघािता पय माधव मे सतुम ।्तूेशाननुृ ौपा चोिदतने च ॥ ०२० ॥

उा नने पााली सभायां तूिनिज ता ।ियं िचकीष ता ातःु कण च जनाद न ॥ ०२१ ॥

सहवै सहदवेने नकुलेनाज ुनने च ।दासभाया िस पाािल िं िवश नो गहृान ् ॥ ०२२ ॥

ततोऽहमवुं कृ तदा यधनं नपृम ।्मृपुाशपिरिं शकुिन ं पु वज य ॥ ०२३ ॥

िनबोधनै ं सुब ुिं मातलंु कलहियम ।्िमने ं पिर पु शा पाडवःै ॥ ०२४ ॥

न बुस ें ब ुे भीमसनेममष णम ।्वााराचैदुंीैािभिरव कुरम ् ॥ ०२५ ॥

तानषे रभसः ूरो वाानवधारयन ।्

Page 57: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०१९ ५३

उसज िवषं तषे ु सप गोवषृभिेव ॥ ०२६ ॥

एष ःशासनः शते े िवि िवपलुौ भजुौ ।िनहतो भीमसनेने िसहंनेवे महष भः ॥ ०२७ ॥

अथ मकरोौं भीमसनेोऽमष णः ।ःशासन युोऽिपबोिणतमाहवे ॥ ०२८ ॥

अाय ०१९गााय ुवाच ॥

एष माधव पुो म े िवकण ः ासमंतः ।भमूौ िविनहतः शते े भीमने शतधा कृतः ॥ ००१ ॥

गजमगतः शते े िवकण मधसुदून ।नीलमघेपिरिः शरदीव िदवाकरः ॥ ००२ ॥

अ चापहणेषै पािणः कृतिकणो महान ।्कथििते गृरैकुामैलवान ् ॥ ००३ ॥

अ भाया िमषेूृानतेांपिनी ।वारयिनशं बाला न च शोित माधव ॥ ००४ ॥

यवुा वृारकः शरूो िवकण ः पुषष भ ।सखुोिचतः सखुाह शते े पासंषु ु माधव ॥ ००५ ॥

किण नालीकनाराचिैभ ममा णमाहवे ।

Page 58: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

५४ ीपव

अािप न जहाने ं लीभ रतसमम ् ॥ ००६ ॥

एष सामशरूणे ितां पालियता ।म ुखोऽिभमखुः शते े हतोऽिरगणहा रणे ॥ ००७ ॥

ततैदनं कृ ापदरैध भितम ।्िवभािधकं तात सािमव चमाः ॥ ००८ ॥

शरू िह रणे कृ याननमथेशम ।्स कथं िनहतोऽिमःै पासंूसित मे सतुः ॥ ००९ ॥

याहवमखु े सौ ाता नवैोपपते ।स कथं म ुखोऽिमहैतो िवबधुलोकिजत ् ॥ ०१० ॥

िचसने ं हतं भमूौ शयान ं मधसुदून ।धात रािममं पय ितमान ं दनुताम ् ॥ ०११ ॥

तं िचमााभरणं यवुः शोककिशताः ।ादसघंःै सिहता दः पय ुपासत े ॥ ०१२ ॥

ीणां िदतिनघषः ापदानां च गिज तम ।्िचपिमदं कृ िविचं ितभाित मे ॥ ०१३ ॥

यवुा वृारको िनं वरीिनषिेवतः ।िविवशंितरसौ शते े ः पासंषु ु माधव ॥ ०१४ ॥

शरसवमा णं वीरं िवशसन े हतम ।्पिरवाया सत े गृाः पिरिवशंा िविवशंितम ् ॥ ०१५ ॥

िवय समरे वीरः पाडवानामनीिकनीम ।्आिवय शयन े शते े पनुः सुषोिचतम ् ॥ ०१६ ॥

Page 59: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

उरािवलापः ५५

ितोपपं सनुसं सु ु तारािधपोपमम ।्अतीव शुं वदनं पय कृ िविवशंतःे ॥ ०१७ ॥

यं तं पय ुपासे वस ुं वासवयोिषतः ।ीडिमव गव दवेकाः सहशः ॥ ०१८ ॥

हारं वीरसनेानां शरंू सिमितशोभनम ।्िनबहणमिमाणां ःसहं िवषहते कः ॥ ०१९ ॥

ःसहतैदाभाित शरीरं सवंतृ ं शरःै ।िगिरराहःै फुैः किण कारिैरवावतृः ॥ ०२० ॥

शातकौा जा भाित कवचने च भाता ।अिनवे िगिरः तेो गतासरुिप ःसहः ॥ ०२१ ॥

उरािवलापः

अाय ०२०गााय ुवाच ॥

अधगणुमाय बले शौय च माधव ।िपा या च दाशाह ं िसहंिमवोटम ् ॥ ००१ ॥

यो िबभदे चममूकेो मम पु िभ दाम ।्स भूा मृरुषेां यं मृवुशं गतः ॥ ००२ ॥

Page 60: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

५६ ीपव

तोपलये कृ कारिमततजेसः ।अिभमोहतािप भा नवैोपशाित ॥ ००३ ॥

एषा िवराटिहता षुा गाडीवधनः ।आता बाला पितं वीरं शोा शोचिनिता ॥ ००४ ॥

तमषेा िह समासा भाया भता रमिके ।िवराटिहता कृ पािणना पिरमाज ित ॥ ००५ ॥

त वमपुााय सौभ यशिनी ।िवबुकमलाकारं कवुृिशरोधरम ् ॥ ००६ ॥

कापवती चषैा पिरजित भािमनी ।लमाना परुवेनै ं माीकमदमिूछता ॥ ००७ ॥

त तजसिंदधं जातपपिरृतम ।्िवमु कवचं कृ शरीरमिभवीते ॥ ००८ ॥

अवेमाणा तं बाला कृ ामिभभाषत े ।अयं त े पुडरीका सशाो िनपािततः ॥ ००९ ॥

बले वीय च सशजेसा चवै तऽेनघ ।पणे च तवाथ शते े भिुव िनपािततः ॥ ०१० ॥

असकुुमार रावािजनशाियनः ।किद शरीरं त े भमूौ न पिरतते ॥ ०११ ॥

मातभजुवा णौ ापेकिठनचौ ।कानािदनौ शषे े िनि िवपलुौ भजुौ ॥ ०१२ ॥

Page 61: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०२० ५७

ाय बधा ननू ं सखुसुः मािदव ।एवं िवलपतीमाता न िह मामिभभाषस े ॥ ०१३ ॥

आया माय सभुां िममां िदशोपमान ।्िपतॄां चवै ःखाता िवहाय गिमिस ॥ ०१४ ॥

त शोिणतसिंदधाेशानुा पािणना ।उे वमाधाय जीविमव पृित ॥ ०१५ ॥

ीयं वासदुवे पुं गाडीवधनः ॥ ०१५ ॥

कथं ां रणमं जरुते े महारथाः ।िधगु ूरकतॄाृपकणजयथान ् ॥ ०१६ ॥

ोणौणायनी चोभौ यरैिस सनीकृतः ।रथष भाणां सवषां कथमासीदा मनः ॥ ०१७ ॥

बालं ां पिरवायकं मम ःखाय जषुाम ।्कथं न ु पाडवानां च पाालानां च पयताम ् ॥ ०१८ ॥

ं वीर िनधनं ाो नाथवानाथवत ् ॥ ०१८ ॥

ा बिभराे िनहतं ामनाथवत ।्वीरः पुषशा लः कथं जीवित पाडवः ॥ ०१९ ॥

न रालाभो िवपलुः शणूां वा पराभवः ।ीितं दाित पाथा नां ामतृ े पुरेण ॥ ०२० ॥

तव शिजता.ोकामण च दमने च ।िमागिमािम त मां ितपालय ॥ ०२१ ॥

Page 62: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

५८ ीपव

म रं पनुरा े काले भवित केनिचत ।्यदहं ां रण े ा हतं जीवािम भ गा ॥ ०२२ ॥

कािमदान नरा या ितया िगरा ।िपतलृोके समेाां मािमवामियिस ॥ ०२३ ॥

ननूमरसां ग मनािंस मिथिस ।परमणे च पणे िगरा च ितपवू या ॥ ०२४ ॥

ा पुयकृता.ोकानरोिभः समिेयवान ।्सौभ िवहराले रथेाः सकृुतािन मे ॥ ०२५ ॥

एतावािनह सवंासो िविहते मया सह ।षमासामे मािस ं वीर िनधनं गतः ॥ ०२६ ॥

इुवचनामतेामपकष ि ःिखताम ।्उरां मोघसां मराजकुलियः ॥ ०२७ ॥

उरामपकृनैामाता मात तराः यम ।्िवराटं िनहतं ा ोशि िवलपि च ॥ ०२८ ॥

ोणाशरसं शयान ं िधरोितम ।्िवराटं िवतदुतेे गृगोमायवुायसाः ॥ ०२९ ॥

िवतुमान ं िवहगिैव राटमिसतेणाः ।न शुवि िववशा िनवत ियतमुातरुाः ॥ ०३० ॥

आसामातपतानामायासने च योिषताम ।्मणे च िववणा नां पाणां िवगतं वपःु ॥ ०३१ ॥

उरं चािभमुं च काोजं च सदुिणम ।्

Page 63: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०२१ ५९

िशशनूतेाताय लणं च सदुश नम ् ॥ ०३२ ॥

आयोधनिशरोमे शयान ं पय माधव ॥ ०३२ ॥

अाय ०२१गााय ुवाच ॥

एष वकैत नः शते े महेासो महारथः ।िलतानलवंे सशंाः पाथ तजेसा ॥ ००१ ॥

पय वकैत न ं कण िनहाितरथान ।्शोिणतौघपरीतां शयान ं पिततं भिुव ॥ ००२ ॥

अमष दीघ रोष महेासो महारथः ।रणे िविनहतः शते े शरूो गाडीवधना ॥ ००३ ॥

यं पाडवसंासाम पुा महारथाः ।ायु परुृ माता इव यथूपम ् ॥ ००४ ॥

शा लिमव िसहंने समरे ससािचना ।मातिमव मने मातेन िनपािततम ् ॥ ००५ ॥

समतेाः पुषा िनहतं शरूमाहवे ।कीण मधू जाः पो दः पय ुपासत े ॥ ००६ ॥

उिः सततं याम राजो यिुधिरः ।योदश समा िनां िचयागत ॥ ००७ ॥

Page 64: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

६० ीपव

अनाधृः परयै ुे शिुभम घवािनव ।यगुााििरवािच ािमवािनव च िरः ॥ ००८ ॥

स भूा शरणं वीरो धात रा माधव ।भमूौ िविनहतः शते े वातण इव ुमः ॥ ००९ ॥

पय कण प ं वषृसने मातरम ।्लालमानाः कणं दत पिततां भिुव ॥ ०१० ॥

आचाय शापोऽनगुतो वुं ां ; यदसिमयं धरा त े ।ततः शरणेापतं िशरे; धनयनेाहवे शमुे ॥ ०११ ॥

अहो िधगषेा पितता िवसा ; समी जानूदबिनम ।्कण महाबामदीनसं ; सषुणेमाता दती भशृाता ॥ ०१२ ॥

अावशषेो िह कृतो महाा ; शरीरभःै पिरभयिः ।ु ं न संीितकरः शशीव ; कृय प चतदु शाहे ॥ ०१३ ॥

सावत माना पितता पिृथा ;मुाय दीना पनुरवे चषैा ।कण वं पिरिजमाणा ; रोयते पुवधािभता ॥ ०१४ ॥

अाय ०२२गााय ुवाच ॥

आवं भीमसनेने भयि िनपािततम ।्

Page 65: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०२२ ६१

गृगोमायवः शरंू बबमुबवुत ् ॥ ००१ ॥

तं पय कदनं कृा शणूां मधसुदून ।शयान ं वीरशयन े िधरणे समिुतम ् ॥ ००२ ॥

तं सगृाला का ादा पथृिवधाः ।तने तने िवकष ि पय काल पय यम ् ॥ ००३ ॥

शयानं वीरशयन े वीरमासािरणम ।्आवमिभतो नाय दः पय ुपासत े ॥ ००४ ॥

ाितपीयं महेासं हतं भेन बािकम ।्सुिमव शा लं पय कृ मनिनम ् ॥ ००५ ॥

अतीव मखुवणऽ िनहतािप शोभते ।सोमवेािभपणू पौण माां समुतः ॥ ००६ ॥

पुशोकािभतने ितां पिररता ।पाकशासिनना सं े वाििन पािततः ॥ ००७ ॥

एकादश चमिूज ा रमाणं महाना ।सं िचकीष ता पय हतमने ं जयथम ् ॥ ००८ ॥

िससुौवीरभता रं दप पणू मनिनम ।्भयि िशवा गृा जनाद न जयथम ् ॥ ००९ ॥

सरंमाणं भाया िभरनरुािभरतु ।भषो पकष ि गहनं िनमिकात ् ॥ ०१० ॥

तमतेाः पय ुपासे रमाणा महाभजुम ।्िससुौवीरगाारकाोजयवनियः ॥ ०११ ॥

Page 66: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

६२ ीपव

यदा कृामपुादाय ावेकयःै सह ।तदवै वः पाडूनां जनाद न जयथः ॥ ०१२ ॥

ःशलां मानयिु यदा मुो जयथः ।कथम न तां कृ मानयि ते पनुः ॥ ०१३ ॥

सषैा मम सतुा बाला िवलपी सुःिखता ।मापयित चाानमाोशित च पाडवान ् ॥ ०१४ ॥

िकं न ु ःखतरं कृ परं मम भिवित ।यतुा िवधवा बाला षुा िनहतेराः ॥ ०१५ ॥

अहो िधःशलां पय वीतशोकभयािमव ।िशरो भत ुरनासा धावमानािमततः ॥ ०१६ ॥

वारयामास यः सवा ाडवाुगिृनः ।स हा िवपलुाः सनेाः यं मृवुशं गतः ॥ ०१७ ॥

तं मिमव मातं वीरं परमज यम ।्पिरवाय दतेाः ियोपमाननाः ॥ ०१८ ॥

अाय ०२३गााय ुवाच ॥

एष शो हतः शते े सााकुलमातलुः ।धम ने सता तात धम राजने सयंगु े ॥ ००१ ॥

Page 67: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०२३ ६३

यया ध त े िनं सव पुषष भ ।स एष िनहतः शते े मराजो महारथः ॥ ००२ ॥

यने सृता तात रथमािधरथये ुिध ।जयाथ पाडुपुाणां तथा तजेोवधः कृतः ॥ ००३ ॥

अहो िधय श पणू चसदुशनम ।्मखुं पपलाशां वडरैादमणम ् ॥ ००४ ॥

एषा चामीकराभ तकानसभा ।आाििनःसतृा िजा भते कृ पििभः ॥ ००५ ॥

यिुधिरणे िनहतं शं सिमितशोभनम ।्दः पय ुपासे मराजकुलियः ॥ ००६ ॥

एताः ससुूवसना मराजं नरष भम ।्ोशिभसमासा ियाः ियष भम ् ॥ ००७ ॥

शं िनपिततं नाय ः पिरवाया िभतः िताः ।वािशता गृयः पे पिरमिमवष भम ् ॥ ००८ ॥

शं शरणदं शरंू पयनै ं रथसमम ।्शयान ं वीरशयन े शरिैव शकलीकृतम ् ॥ ००९ ॥

एष शलैालयो राजा भगदः तापवान ।्गजाशधरः ेः शते े भिुव िनपािततः ॥ ०१० ॥

य मयी माला िशरषेा िवराजते ।ापदभै माण शोभयीव मधू जान ् ॥ ०११ ॥

Page 68: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

६४ ीपव

एतने िकल पाथ युमासीदुाणम ।्लोमहष णमुं श बिलना यथा ॥ ०१२ ॥

योधिया महाबारषे पाथ धनयम ।्सशंयं गमिया च कुीपुणे पािततः ॥ ०१३ ॥

य नाि समो लोके शौय वीय च कन ।स एष िनहतः शते े भीो भीकृदाहवे ॥ ०१४ ॥

पय शातंनवं कृ शयानं सयू वच सम ।्यगुा इव कालेन पािततं सयू मरात ् ॥ ०१५ ॥

एष ता रणे शूतापने वीय वान ।्नरसयूऽमिेत सयूऽिमव केशव ॥ ०१६ ॥

शरतगतं वीरं धम दवेािपना समम ।्शयान ं वीरशयन े पय शरूिनषिेवत े ॥ ०१७ ॥

किण नालीकनाराचरैाीय शयनोमम ।्आिवय शते े भगवाः शरवणं यथा ॥ ०१८ ॥

अतलूपणू गाेयििभबा णःै समितम ।्उपधायोपधानां दं गाडीवधना ॥ ०१९ ॥

पालयानः िपतःु शामूरतेा महायशाः ।एष शातंनवः शते े माधवाितमो यिुध ॥ ०२० ॥

धमा ा तात धम ः पारंपयण िनण य े ।अम इव मः सषे ाणानधारयत ् ॥ ०२१ ॥

नाि युे कृती कि िवा परामी ।

Page 69: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०२३ ६५

य शातंनवो भीः शतेऽे िनहतः परःै ॥ ०२२ ॥

यमतेने शरूणे पृमानने पाडवःै ।धम नेाहवे मृरुाातः सवािदना ॥ ०२३ ॥

नः कुवशं पनुयन समृुतः ।स गतः कुिभः साध महाबिुः पराभवम ् ॥ ०२४ ॥

धमष ु कुरवः कं न ु पिरि माधव ।गते दवेत े ग दवेके नरष भ े ॥ ०२५ ॥

अज ुन िवनतेारमाचाय साकेथा ।तं पय पिततं ोणं कुणां गुसमम ् ॥ ०२६ ॥

अं चतिुव धं वदे यथवै िदशेरः ।भाग वो वा महावीय था ोणोऽिप माधव ॥ ०२७ ॥

य सादाीभःु पाडवः कम रम ।्चकार स हतः शते े ननैमायपालयन ् ॥ ०२८ ॥

यं परुोधाय कुरव आयि पाडवान ।्सोऽयं शभतृां ेो ोणः शःै पथृृतः ॥ ०२९ ॥

य िनदहतः सनेां गितरिेरवाभवत ।्स भमूौ िनहतः शते े शाािच िरव पावकः ॥ ०३० ॥

धनमु ुिरशीण हावाप माधव ।ोण िनहतािप यते जीवतो यथा ॥ ०३१ ॥

वदेा या चारः सवा ािण च केशव ।अनपतेािन व ै शरूाथवैादौ जापतःे ॥ ०३२ ॥

Page 70: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

६६ ीपव

वनाहा िवमौ त बििभव ितौ शभुौ ।गोमायवो िवकष ि पादौ िशशतािच तौ ॥ ०३३ ॥

ोणं ुपदपुणे िनहतं मधसुदून ।कृपी कृपणमाे ःखोपहतचतेना ॥ ०३४ ॥

तां पय दतीमाता मुकेशीमधोमखुीम ।्हतं पितमपुास ोणं शभतृां वरम ् ॥ ०३५ ॥

बाणिैभ तनुाणं धृुने केशव ।उपाे व ै मधृ े ोणं जिटला चािरणी ॥ ०३६ ॥

तेकृे च यतते कृपी कृपणमातरुा ।हत समरे भत ुः सकुुमारी यशिनी ॥ ०३७ ॥

अीना िविधवितां ा सवशः ।ोणमाधाय गायि ीिण सामािन सामगाः ॥ ०३८ ॥

िकरि च िचतामते े जिटला चािरणः ।धनिुभ ः शििभवै रथनीडै माधव ॥ ०३९ ॥

शै िविवधरैधै े भिूरतजेसम ।्त एत े ोणमाधाय शसंि च दि च ॥ ०४० ॥

सामिभििभरःरैनशुसंि चापरे ।अावििमवाधाय ोणं ा ताशन े ॥ ०४१ ॥

गिभमखुा गां ोणिशा िजातयः ।अपसां िचितं कृा परुृ कृप तदा ॥ ०४२ ॥

Page 71: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०२४ ६७

अाय ०२४गााय ुवाच ॥

सोमदसतुं पय ययुधुानने पािततम ।्िवतुमान ं िवहगबै िभमा धवािके ॥ ००१ ॥

पुशोकािभसतंः सोमदो जनाद न ।ययुधुान ं महेासं गहयिव यते ॥ ००२ ॥

असौ त ु भिूरवसो माता शोकपिरतुा ।आासयित भता रं सोमदमिनिता ॥ ००३ ॥

िदा नदें महाराज दाणं भरतयम ।्कुसनं घोरं यगुामनपुयिस ॥ ००४ ॥

िदा यपूजं वीरं पुं भिूरसहदम ।्अनकेतयुानं िनहतं ना पयिस ॥ ००५ ॥

िदा षुाणामाे घोरं िवलिपतं ब ।न णोिष महाराज सारसीनािमवाण व े ॥ ००६ ॥

एकवानसुवंीताः कीणा िसतमधू जाः ।षुाे पिरधावि हतापा हतेराः ॥ ००७ ॥

ापदभै माणं महो िदा न पयिस ।िछबां नरामज ुनने िनपािततम ् ॥ ००८ ॥

Page 72: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

६८ ीपव

शलं िविनहतं सं े भिूरवसमवे च ।षुा िवधवाः सवा िदा नाहे पयिस ॥ ००९ ॥

िदा तानं छं यपूकेतोम हानः ।िविनकीण रथोपे सौमदने पयिस ॥ ०१० ॥

अमू ु भिूरवसो भाया ः सािकना हतम ।्पिरवाया नशुोचि भता रमिसतेणाः ॥ ०११ ॥

एता िवल बलं भतृ शोकेन किश ताः ।पतिभमखुा भमूौ कृपणं बत केशव ॥ ०१२ ॥

बीभरुितबीभं कमदमकरोथम ।्म यदैीां शरू यनः ॥ ०१३ ॥

ततः पापतरं कम कृतवानिप सािकः ।याायोपिव ाहाषिंशतानः ॥ ०१४ ॥

एको ाां हतः शषे े मधमण धािम कः ।इित यपूजतैाः ियः ोशि माधव ॥ ०१५ ॥

भाया यपूजषैा करसिंमतममा ।कृोे भजुं भत ुः कृपणं पय दवेयत ् ॥ ०१६ ॥

अयं स रशनोष पीननिवमदनः ।नाूजघनश नीवीिवसंनः करः ॥ ०१७ ॥

वासदुवे सािंने पाथनािकमणा ।युतः समरऽेने म िनपािततः ॥ ०१८ ॥

Page 73: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०२४ ६९

िकं न ु विस ससंु कथास ु च जनाद न ।अज ुन महमयं वा स िकरीटवान ् ॥ ०१९ ॥

इवें गहियषैा तूीमाे वराना ।तामतेामनशुोचि सपः ािमव षुाम ् ॥ ०२० ॥

गाारराजः शकुिनब लवािवमः ।िनहतः सहदवेने भािगनयेने मातलुः ॥ ०२१ ॥

यः परुा हमेदडाां जनाां वीते ।स एष पििभः पःै शयान उपवीते ॥ ०२२ ॥

यः पािण कुते शतशोऽथ सहशः ।त मायािवनो माया दधाः पाडवतजेसा ॥ ०२३ ॥

मायया िनकृितो िजतवाो यिुधिरम ।्सभायां िवपलंु रां स पनुजिवतं िजतः ॥ ०२४ ॥

शकुाः शकुिन ं कृ समाय ुपासत े ।िकतवं मम पुाणां िवनाशायोपिशितम ् ॥ ०२५ ॥

एतनेतैहरंै सं पाडवःै सह ।वधाय मम पुाणामानः सगण च ॥ ०२६ ॥

यथवै मम पुाणां लोकाः शिजताः भो ।एवमािप ब ुलेकाः शणे व ै िजताः ॥ ०२७ ॥

कथं च नायं तािप पुाे ातिृभः सह ।िवरोधयेजुाननजृमु धसुदून ॥ ०२८ ॥

Page 74: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

७० ीपव

अाय ०२५गााय ुवाच ॥

काोजं पय ध ष काोजारणोिचतम ।्शयानमषृभं हतं पासंशु ु माधव ॥ ००१ ॥

य तजसिंदधौ बा चनिषतौ ।अवे कृपणं भाया िवलपितःिखता ॥ ००२ ॥

इमौ तौ पिरघौ बा शभुतलालुी ।ययोिव वरमापां न रितमा परुाजहत ् ॥ ००३ ॥

कां गितं न ु गिमािम या हीना जनेर ।रबरुनाथवे अतीव मधरुरा ॥ ००४ ॥

आतप े ामानानां िविवधानािमव जाम ।्ाानामिप नारीणां न ीज हित व ै तनमु ् ॥ ००५ ॥

शयानमिभतः शरंू कािलं मधसुदून ।पय दीादयगुितबमहाभजुम ् ॥ ००६ ॥

मागधानामिधपितं जयनें जनाद न ।पिरवाय िदता मागः पय योिषतः ॥ ००७ ॥

आसामायतनेाणां सुराणां जनाद न ।मनःिुतहरो नादो मनो मोहयतीव मे ॥ ००८ ॥

कीण सवा भरणा दः शोककिशताः ।

Page 75: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०२५ ७१

ाीण शयनोपतेा मागः शरेत े भिुव ॥ ००९ ॥

कोसलानामिधपितं राजपुं बहृलम ।्भता रं पिरवायताः पथृिदताः ियः ॥ ०१० ॥

अ गागतााणाािबाबलािप तान ।्उरसखुािवा मछूमानाः पनुः पनुः ॥ ०११ ॥

आसां सवा नवानामातपने पिरमात ।्ाननिलनाभािन भाि वािण माधव ॥ ०१२ ॥

ोणने िनहताः शरूाः शरेत े िचरादाः ।ोणनेािभमखुाः सव ातरः प केकयाः ॥ ०१३ ॥

तकानवमा णाजरथजः ।भासयि मह भासा िलता इव पावकाः ॥ ०१४ ॥

ोणने ुपदं सं े पय माधव पािततम ।्महािपिमवारय े िसहंने महता हतम ् ॥ ०१५ ॥

पाालराो िवपलंु पुडरीका पाडुरम ।्आतपं समाभाित शरदीव िदवाकरः ॥ ०१६ ॥

एता ु ुपदं वृं षुा भाया ःिखताः ।दा गि पाां राजानमपसतः ॥ ०१७ ॥

धृकेत ुं महेासं चिेदपुवमनाः ।ोणने िनहतं शरंू हरि तचतेसः ॥ ०१८ ॥

ोणामिभहषै िवमद मधसुदून ।महेासो हतः शते े ना त इव ुमः ॥ ०१९ ॥

Page 76: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

७२ ीपव

एष चिेदपितः शरूो धृकेतमु हारथः ।शते े िविनहतः सं े हा शूहशः ॥ ०२० ॥

िवतुमान ं िवहगैं भाया ः पुिताः ।चिेदराजं षीकेश हतं सबलबावम ् ॥ ०२१ ॥

दाशाहपुजं वीरं शयान ं सिवमम ।्आरोाे दतेािेदराजवरानाः ॥ ०२२ ॥

अ पुं षीकेश सवुं चाकुडलम ।्ोणने समरे पय िनकृं बधा शरःै ॥ ०२३ ॥

िपतरं ननूमािजं युमान ं परःै सह ।नाजहाृतो वीरमािप मधसुदून ॥ ०२४ ॥

एवं ममािप पु पुः िपतरमगात ।्यधनं महाबाहो लणः परवीरहा ॥ ०२५ ॥

िवानिुवावावौ पिततौ पय माधव ।िहमाे पिुतौ शालौ मता गिलतािवव ॥ ०२६ ॥

कानादवमा णौ बाणखधनधु रौ ।ऋषभितपाौ शयानौ िवमलजौ ॥ ०२७ ॥

अवाः पाडवाः कृ सव एव या सह ।ये मुा ोणभीाां कणा कैत नाृपात ् ॥ ०२८ ॥

यधनाोणसतुाैवा महारथात ।्सोमदािकणा शरूा कृतवम णः ॥ ०२९ ॥

Page 77: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०२५ ७३

ये हःु शवगेने दवेानिप नरष भाः ॥ ०२९ ॥

त इमे िनहताः सं े पय काल पय यम ।्नाितभारोऽि दवै वुं माधव कन ॥ ०३० ॥

यिदमे िनहताः शरूाः ियःै ियष भाः ॥ ०३० ॥

तदवै िनहताः कृ मम पुारिनः ।यदवैाकृतकाममपुं गतः पनुः ॥ ०३१ ॥

शतंनोवै पुणे ाने िवरणे च ।तदवैोाि मा हंे कुासतुिेित ॥ ०३२ ॥

तयोन दश न ं तात िमा भिवतमुहित ।अिचरणेवै म े पुा भीभतूा जनाद न ॥ ०३३ ॥

वशैपंायन उवाच ॥

इुा पतूमौ गाारी शोककिश ता ।ःखोपहतिवाना धयै मुृ भारत ॥ ०३४ ॥

ततः कोपपरीताी पुशोकपिरतुा ।जगाम शौिरं दोषणे गाारी िथतिेया ॥ ०३५ ॥

गााय ुवाच ॥

पाडवा धात राा ुधाः कृ पररम ।्उपिेता िवनयया कानाद न ॥ ०३६ ॥

शेन बभृने िवपलेु ितता बले ।उभय समथन तुवाने चवै ह ॥ ०३७ ॥

Page 78: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

७४ ीपव

इतोपिेतो नाशः कुणां मधसुदून ।याया महाबाहो फलं तादवािुह ॥ ०३८ ॥

पितशुषूया ये तपः िकिपािज तम ।्तने ां रवापाेचगदाधर ॥ ०३९ ॥

याररं ो ातयः कुपाडवाः ।उपिेताे गोिव ताातीिधिस ॥ ०४० ॥

मपुिते वष षिंशे मधसुदून ।हताितहतामाो हतपुो वनचेरः ॥ ०४१ ॥

कुितनेापुायने िनधनं समवािस ॥ ०४१ ॥

तवावें हतसतुा िनहताितबावाः ।ियः पिरपिति यथतैा भरतियः ॥ ०४२ ॥

वशैपंायन उवाच ॥

तुा वचनं घोरं वासदुवेो महामनाः ।उवाच दवे गाारीमीषदुयिव ॥ ०४३ ॥

सहंता विृच नाो मिते शभु े ।जानऽेहमतेदवें चीण चरिस िये ॥ ०४४ ॥

अवाे नररैरैिप वा दवेदानवःै ।पररकृतं नाशमतः ाि यादवाः ॥ ०४५ ॥

इुवित दाशाह पाडवाचतेसः ।बभवूभुृ शसिंवा िनराशाािप जीिवत े ॥ ०४६ ॥

Page 79: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

ापव ७५

ापव

अाय ०२६वासदुवे उवाच ॥

उिोि गाािर मा च शोके मनः कृथाः ।तववै पराधने कुरवो िनधनं गताः ॥ ००१ ॥

या ं पुं राानमीष ुममािननम ।्यधनं परुृ ृतं साध ु मसे ॥ ००२ ॥

िनुरं वरैपषं वृानां शासनाितगम ।्कथमाकृतं दोषं माधातिुमहेिस ॥ ००३ ॥

मतृं वा यिद वा नं योऽतीतमनशुोचित ।ःखने लभते ःखं ावनथ पते ॥ ००४ ॥

तपोथयं ाणी ध गभ ; गौवढारं धािवतारं तरुी ।शूा दासं पशपुालं त ु वैया ; वधाथयं िधा राजपुी ॥ ००५ ॥

वशैपंायन उवाच ॥

तुा वासदुवे पनुं वचोऽियम ।्तू बभवू गाारी शोकाकुललोचना ॥ ००६ ॥

Page 80: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

७६ ापव

धतृरा ु राजिष िन गृाबिुजं तमः ।पय पृत धमा ा धम राजं यिुधिरम ् ॥ ००७ ॥

जीवतां पिरमाणः सैानामिस पाडव ।हतानां यिद जानीष े पिरमाणं वद मे ॥ ००८ ॥

यिुधिर उवाच ॥

दशायतुानामयतुं सहािण च िवशंितः ।कोः षि षवै यऽेिाजमधृ े हताः ॥ ००९ ॥

अलाणां त ु वीराणां सहािण चतदु श ।दश चाािन राजे शतं षि प च ॥ ०१० ॥

धतृरा उवाच ॥

यिुधिर गितं कां त े गताः पुषसमाः ।आच मे महाबाहो सव ो िस मे मतः ॥ ०११ ॥

यिुधिर उवाच ॥

यै तािन शरीरािण ःै परमसयंगु े ।दवेराजसमा.ोकाताे सिवमाः ॥ ०१२ ॥

ये ने मनसा मत िमित भारत ।युमाना हताः सं े त े गवः समागताः ॥ ०१३ ॥

ये त ु सामभिूमा याचमानाः पराखुाः ।शणे िनधनं ाा गताे गुकाित ॥ ०१४ ॥

पीमानाः परयै त ु हीयमाना िनरायधुाः ।

Page 81: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०२६ ७७

ीिनषधेा महाानः परानिभमखुा रणे ॥ ०१५ ॥

िछमानाः िशतःै शःै धमपरायणाः ।गताे सदनं हता वीराः सवुच सः ॥ ०१६ ॥

ये त िनहता राजरायोधनं ित ।यथा कथिे राजंाा उराुन ् ॥ ०१७ ॥

धतृरा उवाच ॥

केन ानबलेनवैं पु पयिस िसवत ।्ते वद महाबाहो ोतं यिद व ै मया ॥ ०१८ ॥

यिुधिर उवाच ॥

िनदशेावतः पवू वन े िवचरता मया ।तीथ याासेन संाोऽयमनुहः ॥ ०१९ ॥

दवेिष लमशो तः ाोऽनुिृतम ।्िदं चरुिप ां ानयोगने व ै परुा ॥ ०२० ॥

धतृरा उवाच ॥

यऽेानाथा जना सनाथा य े च भारत ।किषेां शरीरािण धि िविधपवू कम ् ॥ ०२१ ॥

न यषेां सि कता रो न च यऽेािहतायः ।वयं च क कुया मो बाात कमणः ॥ ०२२ ॥

यापुणा गृा िवकष ि तततः ।तषेां त ु कम णा लोका भिवि यिुधिर ॥ ०२३ ॥

Page 82: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

७८ ापव

वशैपंायन उवाच ॥

एवमुो महााः कुीपुो यिुधिरः ।आिददशे सधुमा णं धौं सतूं च सयम ् ॥ ०२४ ॥

िवरं च महाबिुं ययुु ुं चवै कौरवम ।्इसनेमखुांवै भृातूां सव शः ॥ ०२५ ॥

भवः कारयषेां तेकाया िण सव शः ।यथा चानाथवििरीरं न िवनयित ॥ ०२६ ॥

शासनाम राज ा सतू सयः ।सधुमा धौसिहत इसनेादयथा ॥ ०२७ ॥

चनागुकाािन तथा कालीयकातु ।घतृं तलंै च गां ौमािण वसनािन च ॥ ०२८ ॥

समा महाहा िण दाणां चवै सयान ।्रथां मिृदतां नानाहरणािन च ॥ ०२९ ॥

िचताः कृा यने यथामुारािधपान ।्दाहयामासरुा िविधने कम णा ॥ ०३० ॥

यधनं च राजान ं ातॄंा शतािधकान ।्शं शलं च राजान ं भिूरवसमवे च ॥ ०३१ ॥

जयथं च राजानमिभमुं च भारत ।दौःशासिन ं लणं च धृकेत ुं च पािथ वम ् ॥ ०३२ ॥

बहृं सोमदं च सृयां शतािधकान ।्

Page 83: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०२६ ७९

राजान ं मेधानं िवराटुपदौ तथा ॥ ०३३ ॥

िशखिडनं च पाां धृुं च पाष तम ।्यधुाम ुं च िवामुमौजसमवे च ॥ ०३४ ॥

कौसं ौपदयेां शकुिन ं चािप सौबलम ।्अचलं वषृकं चवै भगदं च पािथ वम ् ॥ ०३५ ॥

कण वकैत न ं चवै सहपुममष णम ।्केकयां महेासािंगता महारथान ् ॥ ०३६ ॥

घटोचं रासंे बकातरमवे च ।अलसुं च राजान ं जलसधंं च पािथ वम ् ॥ ०३७ ॥

अां पािथ वााजतशोऽथ सहशः ।घतृधारातदैःै पावकैः समदाहयन ् ॥ ०३८ ॥

िपतमृधेा केषािदवत महानाम ।्सामिभागाय तऽेशो चापरःै ॥ ०३९ ॥

साामचृां च नादने ीणां च िदतनःै ।कमलं सवभतूानां िनशायां समपत ॥ ०४० ॥

ते िवधमूाः दीा दीमाना पावकाः ।नभसीवाय हासवंतृाः ॥ ०४१ ॥

ये चानाथाासानादशेसमागताः ।तां सवा माना राशीृा सहशः ॥ ०४२ ॥

िचा दािभरः भतूःै हेतािपतःै ।दाहयामास िवरो धम राज शासनात ् ॥ ०४३ ॥

Page 84: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

८० जलदािनकपव

कारिया ियाषेां कुराजो यिुधिरः ।धतृरां परुृ गामिभमखुोऽगमत ् ॥ ०४४ ॥

जलदािनकपव

अाय ०२७वशैपंायन उवाच ॥

ते समासा गां त ु िशवां पुयजनोिचताम ।्िदन वसपंां महानपूां महावनाम ् ॥ ००१ ॥

भषूणाुरीयािण वेनावमु च ।ततः िपतणॄां पौाणां ातणॄां जन च ॥ ००२ ॥

पुाणामाय काणां च पतीनां च कुियः ।उदकं चिरे सवा दो भशृःिखताः ॥ ००३ ॥

सुदां चािप धम ाः चुः सिललियाः ॥ ००३ ॥

उदके ियमाणे त ु वीराणां वीरपििभः ।सपूतीथा भवा भयूो िवससार च ॥ ००४ ॥

तहोदिधसाशं िनरानमनुवम ।्वीरपीिभराकीण गातीरमशोभत ॥ ००५ ॥

Page 85: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०२७ ८१

ततः कुी महाराज सहसा शोककिश ता ।दती मया वाचा पुाचनमवीत ् ॥ ००६ ॥

यः स शरूो महेासो रथयथूपयथूपः ।अज ुनने हतः सं े वीरलणलितः ॥ ००७ ॥

यं सतूपुं मं राधयेिमित पाडवाः ।यो राजममूे िदवाकर इव भःु ॥ ००८ ॥

युत यः सवा रुा वः सपदानगुान ।्यधनबलं सव यः कष रोचत ॥ ००९ ॥

य नाि समो वीय पिृथामिप कन ।ससधं शरू सामेपलाियनः ॥ ०१० ॥

कुमदुकं त ातरुिकमणः ।स िह वः पवू जो ाता भाराजायत ॥ ०११ ॥

कुडली कवची शरूो िदवाकरसमभः ॥ ०११ ॥

ुा त ु पाडवाः सव मातवु चनमियम ।्कण मवेानशुोच भयूात तराभवन ् ॥ ०१२ ॥

ततः स पुषाः कुीपुो यिुधिरः ।उवाच मातरं वीरो िनःसिव पगः ॥ ०१३ ॥

यषेपुातमासा नािेनयात ।्कथं पुो भवां स दवेगभ ः परुाभवत ् ॥ ०१४ ॥

य बातापने तािपताः सव तो वयम ।्तमििमव वणे कथं छािदतविस ॥ ०१५ ॥

Page 86: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

८२ जलदािनकपव

य बाबलं घोरं धात राैपािसतम ् ॥ ०१५ ॥

नाः कुीसतुाणा दगृािथनां रथी ।स नः थमजो ाता सव शभतृां वरः ॥ ०१६ ॥

असतू तं भवे कथमतुिवमम ् ॥ ०१६ ॥

अहो भवा म िपधानने वयं हताः ।िनधनने िह कण पीिडताः सबावाः ॥ ०१७ ॥

अिभमोिव नाशने ौपदयेवधने च ।पाालानां च नाशने कुणां पतनने च ॥ ०१८ ॥

ततः शतगणुं ःखिमदं मामशृृशम ।्कण मवेानशुोचि दाािववािहतः ॥ ०१९ ॥

न िह िकिदां भवदेिप िदिव ितम ।्न च वशैसं घोरं कौरवाकरं भवते ् ॥ ०२० ॥

एवं िवल बलं धम राजो यिुधिरः ।िवनदनकै राजंकाराोदकं भःु ॥ ०२१ ॥

ततो िवनेः सहसा ीप ुसंा सवशः ।अिभतो य े िता तिदुककमिण ॥ ०२२ ॥

तत आनाययामास कण सपिरदम ।्ियः कुपितधमाातःु ेा यिुधिरः ॥ ०२३ ॥

स तािभः सह धमा ा तेकृमनरम ।्कृोतार गायाः सिललादाकुलेियः ॥ ०२४ ॥

Page 87: महाभारत - Sanskrit Documents Collection · 2013-07-24 · ४ िवशोकपव शोकंराज पनद ु ता ु ेवेदिन याः। शा

अाय ०२७ ८३

MahabharataEncoding : ISCIIElectronic text (C) Bhandarkar Oriental Research Institute,Pune, India, 1999http ://bombay.indology.info/mahabharata/statement.htmlfor further detailsConverted for devanagari output using xetex-itrans with sdvnmapping on July 23, 2013